[Advaita-l] sarvAtma bhAva as explained by Bhagavatpada

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Thu Jul 14 15:09:37 CDT 2016


On Wed, Jul 6, 2016 at 4:30 PM, श्रीमल्ललितालालितः <
lalitaalaalitah at lalitaalaalitah.com> wrote:

> According to bhAShyakAra, the adhikAra for shravaNa, etc. is for only
> those who have sAdhana-chatuShTya, etc. That means that in his view
> vAsanA-xaya is very important pre-requisite for brahmaGYAna. The samAdhAna
> hints that the person must have some degree of control of mind, by the
> grace of dhyAna, etc. So, according to such a view, if GYAnI just continues
> shravaNa, etc. it will make him brahmasaMstha. The brahmasaMsthA is same as
> jIvanmukti. The degree of engagement in shravaNa, etc. will determine
> degree of jIvanmukti. The culmination is the state of mind where every
> modification ceases to exist.
> So, here both views concur. They differ only regarding the degree of
> vAsanA-xaya and mano-nAsha which is required prior to brahmaGYAna.
> bhAShyakAra appears to hold that highest level of both is needed, while
> shrI-vidyAraNya, etc. hold that highest degree of both is not a
> pre-requisite for brahma-GYAna and mukti.
>

यः शास्त्राभिमतः साधनचतुष्टयसम्पन्नो मुख्योधिकारी श्रवणादौ प्रवर्त्तते तस्य
तैः सम्यगनुष्ठितैः स्थितप्रज्ञात्मकमुख्यज्ञानोत्पत्त्यैव
जीवन्मुक्तिविद्वत्संन्यासयोः सिद्धत्वात् , न ज्ञानोत्तरकालं
किञ्चित्कर्त्तव्यमस्ति ; तमपेक्ष्यैव कर्त्तव्यतान्तरप्रतिषेधकं शास्त्रं
प्रवृत्तम् । नास्माभिरपि तस्य जीवन्मुक्तये विद्वत्संन्यासाद्य
नुष्ठानमुच्यते ।
यस्तु अमुख्योधिकारी औत्सुक्यमात्रेण कलाविद्यास्विव श्रवणादौ प्रवर्त्तते ,
तस्य प्रमाणवस्तुमहिम्ना उत्पन्नेपि तत्त्वज्ञाने पाचनादिक्रमं विनैव
गृहीतौषधस्य निःशेषरोगानिवृत्तिवत् न निःशेषबन्धनिवृत्तिर्ज्ञानस्थितिश्च भवति
; अतः तादृशस्यास्थितप्रज्ञस्य जीवन्मुक्तये
विद्वत्संन्यासाद्यनुष्ठानाभिधानात् न कोपि दोषः ।

- पूर्णानन्दाश्रमो जीवन्मुक्तिविवेकरत्नार्थदीपिका ।


*श्रीमल्ललितालालितः*www.lalitaalaalitah.com


More information about the Advaita-l mailing list