[Advaita-l] [advaitin] Why only jagat is mithya and jeeva is brahman !!??

Ravi Kiran ravikiranm108 at gmail.com
Tue Mar 22 08:09:22 CDT 2016


Thank you for this apt and wonderful compilation shared, Subrahmanian Ji

Warm Regards

2016-03-22 11:58 GMT+05:30 V Subrahmanian <v.subrahmanian at gmail.com>:

> Here are some passages from the Bhashya which say that the world is mithyā
> from the Pāramārthika standpoint:
>
> Br.up.3.5.1
>
> बलं नाम आत्मविद्यया अशेषविषयदृष्टितिरस्करणम् ;
> ['Strengtha' is that which is giving up the entire 'object'-world, by
> self-knowlege]
> Ishavasya up. 1:
>
>  किम् ? इदं सर्वं यत्किं च यत्किंचित् जगत्यां पृथिव्यां जगत् तत्सर्वम् ।
> स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति *परमार्थसत्यरूपेणा*
> *नृतमिदं** सर्वं चराचरमाच्छादनीयं परमात्मना* । यथा
> चन्दनागर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं
> तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि
> स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं
> पृथिव्याम्, जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं
> परमार्थसत्यात्मभावनया त्यक्तं स्यात् ।
>
> Karika 2.7 bhashyam:
> तस्माज्जाग्रद्दृश्यानां स्वप्ने विप्रतिपत्तिर्दृष्टा । अतो मन्यामहे
> तेषामप्यसत्त्वं स्वप्नदृश्यवदनाशङ्कनीयमिति । तस्मादाद्यन्तवत्त्वमुभयत्र
> समानमिति मिथ्यैव खलु ते स्मृताः ॥
> Here Shankara says, on the basis of the dream experience, the waking world
> too is mithyā.
>
> BGB 13.13:
> क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य,  [Here, the
> body-mind complex is stated to be mithyā]
>
> Chandogya 7.1:
> इदं परमार्थतः सत्यमिति, ततः अनृतं विकारजातं वाचारम्भणं [All that is mere
> words is unreal]
>
> BSB 1.4.19:
> यो हि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं
> पश्यति, तंमिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं
> जगत्पराकरोतीति भेददृष्टिमपोद्य, ‘इदꣳ सर्वं यदयमात्मा’ इति सर्वस्य
> वस्तुजातस्यात्माव्यतिरेकमवतारयति ;‘दुन्दुभ्यादिदृष्टान्तैश्च’ (बृ. उ.
> ४-५-८)
> <http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=04#BR_C04_S05_V08> तमेवाव्यतिरेकं
> द्रढयति ;
> [Whoever sees another as brahmana, kshatriya, etc. as different from the
> Atman, is himself rejected by that world that is brahmana, kshatriya, etc.
> that he sees as different from himself. ]
>
> BSB 2.1.14
> एकत्वमेवैकं पारमार्थिकं दर्शयति,मिथ्याज्ञानविजृम्भितं च नानात्वम् ।
> [Duality is nothing but a projection of mithyājnanam.]
>
> BSB 2.1.22
> समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात्
> ; [The entire vyavahara involving difference,bheda, is due to the
> projection of mithyajnanam and is annulled by the right knowledge.]
> Kena up. 3.22
> व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वाद्ब्रह्मणः । [Brahman can be
> grasped only by giving up all the external, mithyā conceptions.]
>
> Karika 4.9:
> मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिर्नान्यथा भवति ;  [The worldly
> objects are products of mithya imaginations]
> Karika 4.75
> तस्मात् असत्यभूते द्वैते अभिनिवेशोऽस्ति केवलम्   [Dvaita is asatya]
>
> BGB 2.16:
>
> द्वन्द्वानि ‘विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते’ इति मनसि निश्चित्य
> तितिक्षस्व इत्यभिप्रायः ॥
> [Arjuna, the duality perceived is non-existent; it is a mere appearance,
> akin to mirage water....]
>
> समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ;
>
>
> On Tue, Mar 22, 2016 at 9:42 AM, Bhaskar YR via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>> Ok, what is the relevance of such a nAma rUpa jagat in paramArtha satyam
>> (svata-siddha, sva-prakAsa vastu), Brahman?
>>
>> praNAms
>> Hare Krishna
>>
>> According to paramArtha satyam the socalled nAma rUpa (ornaments) are no
>> more nAma rUpa (though you are seeing the nAma rUpa) it is ‘gold’ only
>> (bramaiva).  Just because we are seeing nAma rUpa (ornaments / kArya) we
>> cannot say there is no ‘gold’ (kAraNa / brahman) in it.  Mrutpinda,
>> mrudghata etc. are ultimately mrittike only nothing else.  There exists
>> nothing Atmavyatirikta for the jnAni.  In short shruti declares : idaM
>> brahmedaM kshatramime lOkA eme vedA emAni bhUtAneedaM ‘sarvaM’
>> yadayamAtma.  For the jnAni jagat is NOT mithya, it is satya only in
>> paramAtma rUpa. This is what shruti declaring here.
>>
>> Hari Hari Hari Bol!!!
>> bhaskar
>> _______________________________________________
>> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
>> http://blog.gmane.org/gmane.culture.religion.advaita
>>
>> To unsubscribe or change your options:
>> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>
>> For assistance, contact:
>> listmaster at advaita-vedanta.org
>>
>
>


More information about the Advaita-l mailing list