[Advaita-l] अद्वैतभावना in अघमषॅणसूक्तं

Venkata sriram P venkatasriramp at yahoo.in
Sun May 8 04:44:46 CDT 2016


नमस्ते,

In तैत्तिरीयनारायण वल्ली (महानारायण उपनिष्द्) comes a set of 
अघमर्षण मन्त्राः which collectively called as अघमषॅणसूक्तं. 
This is chanted at various places in श्रौत & स्मार्त karmas 
especially at the time of taking bath.  The सूक्तं takes off with 
"हिरण्यश्रृङगं वरुणं प्रपद्ये तीर्थं मे देहि याचितः". Amidst this सूक्तं comes
the following ऋक् that explicitly gives out the अद्वैत भावः.  
The commentary is so baffling that I felt what more can be 
said about the presence of “advaita” in Vedas.  
I am presenting the Sayana’s commentary for the mentioned rik.

…..
आर्द्रं ज्वलतिज्योतिरहमस्मि । ज्योतिज्वॅलति ब्रह्माहमस्मि । योऽहमस्मि । 
अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥ .....॥ ६७ ॥
....

सायणभाष्यं :

परमात्माज्योतिः सृष्टिकाले जलेन आर्द्रं बीजमिव विजृंभणोन्मुखं भूत्वा ज्वलति 
अर्थात प्रपञ्चरूपेण वर्धते ॥ अथवा आर्द्रगुणोपेतं उदकं तदधिष्ठितेन परमात्मचैतन्येन प्रकाशते । 
यदात्मज्योतिः प्रकाशते तदेवाहमस्मि, न ततः अन्यः । अथ यत् ज्योतिः भूत्वा ज्वलति अथवा
 देहेन्द्रियादिभ्यो विवेचितस्य मम प्रत्य्क् चैतन्यरूपेण प्रकाशते तत् परं ब्रह्म अहं अस्मि । 
अविवेकदशायां यादृग्रूपः अहं जीवः अस्मि स एवाहं इदानीं उक्तप्रकारेण ब्रह्मास्मि । 
वस्तुतः ब्रह्मण्येव मयि पूवॅं अज्ञानेन आरोपिते जिवत्वे विद्यया अपनीते सति इदानीं 
ब्रह्मस्वरूपमेव अहं अनुभविता अस्मि । तस्मात् पूर्वसिद्धिः ब्रह्मस्वरुपी अहमेव जलरूपं 
मां मद्देहवर्तिनः देवान् उद्दिश्य उदराग्नौ जुहोमि स्वाहा । आध्यात्मिकदृष्ट्या इदानीं 
अभेदध्यानेन मयि एव परमात्मज्योतिर्हुताशने विज्ञानात्मलक्षणं हवीरूपं मां स्वाहुतां 
आहुतिमिव प्रक्षिप्य स्वस्वरूपाभिनिष्पत्त्याविर्भावफलं होमं निर्वर्तयामि ॥
…..

That supreme light which projected Itself as the Universe like a 
soaked seed which sprouts – I am that Supreme Light. I am that 
Supreme Light of the Brahman which shines as the innermost 
essence of all that exists. In reality, I am the same Infinite 
Brahman even when I am experiencing myself as a finite self 
(Jiva) owing to ignorance. Now, with the dawn of Knowledge,
I am really that Brahman which is my Eternal Nature. 
Therefore, I realize this Identity of Jiva & Brahman by 
offering myself ie., the Jivatva (the finite self) as an oblation 
into the Fire of Infinite Brahman which I am always. 
May this oblation be well reached for achieving Jiva-brahma Identity.

………
Regs,
Sriram


More information about the Advaita-l mailing list