[Advaita-l] Best way to celebrate Sankara Jayanti

Venkatesh Murthy (वेङ्कटेशः सीतारामार्यपुत्रः) vmurthy36 at gmail.com
Wed May 11 02:07:28 CDT 2016


Namaste

Best way to celebrate Sankara Jayanti is reading Sankara Bhashya.

Here I have one question. In Aitareya Bhashya he has said -

तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते
परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १४ ॥
इति तृतीयः खण्डः ॥
भाष्यम्
यस्मादिदमित्येव यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तरमपश्यत् न परोक्षेण,
तस्मात् इदं पश्यतीति इदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम
प्रसिद्धो लोके ईश्वरः । तम् एवम् इदन्द्रं सन्तम् इन्द्र इति परोक्षेण
परोक्षाभिधानेन आचक्षते ब्रह्मविदः संव्यवहारार्थं
पूज्यतमत्वात्प्रत्यक्षनामग्रहणभयात् । तथा हि परोक्षप्रियाः
परोक्षनामग्रहणप्रिया इव एव हि यस्मात् देवाः । किमुत सर्वदेवानामपि देवो
महेश्वरः । द्विर्वचनं प्रकृताध्यायपरिसमाप्त्यर्थम् ॥


In this Bhashya he has said Maheshwara is the God of all Gods
सर्वदेवानामपि देवो महेश्वरः. Does it mean Maheshvara is the highest
God according to Adi Sankara? Yes. But Maheshvara is commonly used for
Siva only not for Vishnu and others. Therefore highest God for Adi
Sankara is Siva. Is this correct logic?

But some SSS following people may say he did not write Aitareya
Bhashya and somebody wrote and put Sankaracharya's name. But I think
all accept the Upanishad Bhashyas are by Adi Sankara only.

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list