[Advaita-l] Definition of 'Sūtra, Bhāṣya, Vārtikam, Prakaraṇam...etc.'

Sundaram Venkatraman svenkat52 at gmail.com
Wed Oct 26 21:31:40 CDT 2016


Sri Subrahmanyanji,

Can I humbly request for an English translation of these beautiful definitions Sir? I will be much obliged. 

Many thanks and pranams,

Venkat

Sent from my iPhone

> On 27-Oct-2016, at 4:20 AM, V Subrahmanian via Advaita-l <advaita-l at lists.advaita-vedanta.org> wrote:
> 
> Definition of 'Sūtra, Bhāṣya, Vārtikam, Prakaraṇam...etc.'
> 
> In the Panchapādikā, Sri Padmapādāchārya says:
> 
> (saptamam varNakam which covers the earlier sUtra शास्त्रयोनित्वात्) Here
> the PanchapAdikA says: //  कथं पुनः एकस्य सूत्रस्य अर्थद्वयम् ?
> सूत्रत्वादेव । तथा च *पौराणिकाः* -   अल्पाक्षरमसन्दिग्धं
> सारवद्विश्वतोमुखम्, अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ’ इति । ’विश्वतो
> मुखम्’ इति नानार्थतामाह । अतो अलंकारैव सूत्राणां यदनेकार्थता नाम ।  //
> 
> The above verse defining a 'sūtram' is stated by him as in the purāṇa. We
> find this verse along with the definition-verses of 'bhāṣya', etc.  in the
> Parāśara- upapurāṇam:
> 
> *अल्पाक्षरमसन्दिन्धं सारवद् विश्वतो मुखम्  १३*
> 
> *अस्तोभमनवद्यं च सूत्रं सूत्रविदो **विदुः*  [Sūtram]
> 
> मुनयश्च मनुष्याश्च प्रसादादेव शूलिनः  १४
> 
> सूत्रार्थं भाष्यरूपेण यथावद् दर्शयन्ति च
> 
> *सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः  १५*
> 
> *स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः  [Bhāṣyam]*
> 
> प्रसादादेव रुद्रस्य भवानीसहितस्य तु  १६
> 
> कुर्वन्ति केचिद् व्याख्यानं भाष्यस्यैव तपोबलात्
> 
> *पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना  १७*
> 
> आक्षेपस्य समाधानं व्याख्यानं *पञ्चलक्षणम्  [*Vyākhyānam]
> 
> केचिद्वार्तिकरूपेण भाष्यार्थं कथयन्ति च  १८
> 
> प्रासादादेव रुद्रस्य पूर्वे पूर्वतपोबलात्
> 
> *उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते  १९*
> 
> तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञा *मनीषिणः  [*Vārtikam]
> 
> स्वबुद्ध्यधीनं भाष्यार्थं सङ्ग्रहेणैव चाथवा  २०
> 
> विस्तरेण प्रकुर्वन्ति केचित् प्रकरणात्मना
> 
> *शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्  २१*
> 
> आहुः प्रकरणं नाम *शास्त्रभेदविचक्षणाः  *[Prakaraṇam]
> 
> सूत्रभाष्यादिभिः शास्त्रं साक्षाद्वेदनसाधनम्  २२
> 
> (The sūtra-definition verse is also found in the Skanda purāṇam and is
> cited by Madhvacharya.)
> 
> regards
> subrahmanian.v
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
> 
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
> 
> For assistance, contact:
> listmaster at advaita-vedanta.org


More information about the Advaita-l mailing list