[Advaita-l] Acharya Anandagiri's Tika on Ishavasyopanishad

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Sat Dec 30 20:39:57 EST 2017


I am givig an example below of what I think are typographical errors. I
myself am not that much of an expert in sanskrit. Since I do not have the
original my doing correction is not possible.

Your text
ॐ
॥ईशावास्योपनिषट्टीका॥
येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वजितो देहतद्गुणैः ॥१॥

ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यसुर्भगवान्भाष्यकार्स्तेषां
कर्मशेषत्वशङ्कां तावद्व्युदस्यति। तथाहि— कर्मजडाः केचन मन्यन्ते स्म। ईशा
वास्यमित्यदयो मन्त्राः कर्मसेषा मन्त्रत्वाविशेषादिषेत्वादिमन्त्रवत्। अतः
पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह—ईशा वास्यमित्यादय इति।
कर्मस्वविनियुक्ता इति।

corrected

ॐ
॥ईशावास्योपनिषट्टीका॥
येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गुणैः ॥१॥

ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुर्भगवान्भाष्यकारर्स्तेषां
कर्मशेषत्वशङ्कां तावद्व्युदस्यति। तथाहि— कर्मजडाः केचन मन्यन्ते स्म। ईशा
वास्यमित्यदयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिषेत्वादिमन्त्रवत्। अतः
पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह—ईशा वास्यमित्यादय इति।
कर्मस्वविनियुक्ता इति।

regards,
Sarma.

2017-12-30 20:05 GMT+05:30 Praveen R. Bhat <bhatpraveen at gmail.com>:

>> On Sat, Dec 30, 2017 at 7:27 PM, D.V.N.Sarma డి.వి.ఎన్.శర్మ <
> dvnsarma at gmail.com> wrote:
>
>> कानिचिन्मुद्राराक्षसानि सन्ति। शोधयन्तु।
>>
>
>>> कृपां
> ​ कृत्वा कीदृशानीति दर्शयतु।​
>  अथवा अन्यमुद्राक्षरस्य (Sanskrit 2003) प्रयोगं करोतु।
>
> Kind rgds,
> --Praveen R. Bhat
> /* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
> That owing to which all this is known! [Br.Up. 4.5.15] */
>


More information about the Advaita-l mailing list