[Advaita-l] Obstacles for Spoiritual Realization - adhikaari bhedas

Nithin Sridhar sridhar.nithin at gmail.com
Mon Feb 20 03:19:00 EST 2017


Thank you again Chandramouli ji. Can you kindly translate the above two
verses as well?

Regards,
Nithin

2017-02-20 12:28 GMT+05:30 H S Chandramouli <hschandramouli at gmail.com>:

> Namaste Sri Nitin Ji,
>
>
>
> BSB 4-1-2 states  << येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः
> पदार्थविषयः प्रतिबन्धोऽस्ति, ते शक्नुवन्ति सकृदुक्तमेव
> तत्त्वमसिवाक्यार्थम् अनुभवितुमिति, तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव ;
> सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति, नात्र कश्चिदपि
> क्रमोऽभ्युपगम्यते ।>>,
>
>
>
> (yeShAM punaH nipuNamatInAM na aj~nAnasaMshayaviparyayalakShaNaH
> padArthaviShayaH pratibandho.asti, te shaknuvanti sakRRiduktameva
> tattvamasivAkyArtham anubhavitumiti, tAnprati AvRRittyAnarthakyamiShTameva
> ; sakRRidutpannaiva hi AtmapratipattiH avidyAM nivartayatIti, nAtra
> kashchidapi kramo.abhyupagamyate |),
>
>
>
> and  << यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् , तस्य
> एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते । >>
>
>
>
> (yastu svayameva mandamatiH apratibhAnAt taM vAkyArthaM jihAset , tasya
> etasminneva vAkyArthe sthirIkAra AvRRittyAdivAchoyuktyA abhyupeyate |),
>
>
>
> Do these answer your query ??  A study of this sutra/bhashya perhaps
> meets with all your requirements.
>
>
>
> Regards
>
>


-- 
Nithin S


More information about the Advaita-l mailing list