[Advaita-l] About Gayatri Japa

Venkata sriram P venkatasriramp at yahoo.in
Wed Jan 11 11:03:22 CST 2017


Mudra is not mandatory; कृष्ण पण्डित writes as:

"जपादौ न्यास मुद्रादिकं कुर्वन्ति केचित । तत्तु न वैदिक कर्माङगं; किन्तु आगमशास्त्रानुसारेण गायत्री उपासकानां मन्त्र सन्ध्याङ्गं । तत्तु आवश्यकता न भवति । किन्तु तेन कृते अभ्युदयः , अकृते न जपादि कर्म वैगुण्यं मिति लभ्यते"

The न्यास and मुद्रा are not vaidika and it’s omission doesn't lead to pratyavAya dosha; however performance leads to abhyudaya.  

regs,
sriram


More information about the Advaita-l mailing list