[Advaita-l] ***UNCHECKED*** Amritabindu Upanishad cited by Shankara, Gaudapada, etc.

V Subrahmanian v.subrahmanian at gmail.com
Tue Nov 28 10:47:18 EST 2017


Amritabindu Upanishad cited by Shankara, Gaudapada, etc.

In the Taittirīyopaniṣad Dīpikā, Swami Vidyaranya cites a mantra:

निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।
अप्रमेयमनादिं च यज्ज्ञात्वा मुच्यते बुधः ॥ ९॥


from the Amṛtabindu Upaiṣad, by naming it.

https://sanskritdocuments.org/doc_upanishhat/amrtabindu_upan.html?lang=sa

[In the above Upanishat is एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा
बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२॥ which is cited by Shankara in the BSB:
3.2.18.

The mantra न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त
इत्येषा परमार्थता ॥ १०॥ is cited by Gaudapada in the Kārikā: 2.32.

Another mantra घटसंवृतमाकाशं नीयमानो घटे यथा । घटो नीयेत नाकाशः तद्वज्जीवो
नभोपमः ॥ १३॥ appears in the Kārikā 3. 1-10 as an elaboration as it were of
the idea of this mantra.

subrahmanian.v


More information about the Advaita-l mailing list