[Advaita-l] Dhyāna shloka for Nrsimha mantra

V Subrahmanian v.subrahmanian at gmail.com
Sat Sep 23 05:16:05 EDT 2017


2017-09-23 14:05 GMT+05:30 Venkata sriram P via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

> Namaste,
>
> In the   ध्यानश्लोकः for श्रीराम आष्टाक्षरी महामन्त्रं, श्रीराम is
> meditated as:
>
> रामं त्रिणेत्रं सोमार्धधारिणं शूलिनं परम् ।
> भस्मोद्धूळितसर्वाङ्गं कपर्दिनं उपास्महे ॥
>
> Sri.Ramachandra is meditated as three-eyed, half-moon across the crown,
> holding the trident,
> body be-smeared with ashes and hair braided & knotted.
>
> This is a very typical dhyAna shloka of Ramachandra who is mediated
> resembling Shiva.
>
> The source is रामरहस्योपनिषद्
>

This also is worth perusing:  None other than Narayana declares the glory
of bhasma dhāraṇam in the Devi Bhāgavatapuranam. For the bigoted vaishnavas
this text is a ‘bogus’ one. However, much to their chagrin,  none other
than Hemadri, 13CE, (https://en.wikipedia.org/wiki/Hemadpant) the famed
compiler of the dharma shāstra work ‘Chaturvarga Chintāmaṇi’ has cited from
this work!!


*https://tinyurl.com/y6vg2fn2 <https://tinyurl.com/y6vg2fn2>*


त्रिपुण्ड‍धारणमाहात्म्यवर्णनम्

<poem> श्रीनारायण उवाच
महापातकसङ्‌घाश्च पातकान्यपराण्यपि ।
नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ॥ १ ॥
एकं भस्म धृतं येन तस्य पुण्यफलं शृणु ।
यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम् ॥ २ ॥
गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा ।
ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च ॥ ३ ॥
शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ४ ॥
रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ५ ॥
यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ६ ॥
सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ७ ॥
माहेश्वराणां लिङ्‌गार्थं विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ८ ॥
विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः ।
शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा ॥ ९ ॥
हिरण्यगर्भेण तदवतारैर्वरुणादिभिः ।
देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम् ॥ १० ॥
उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः ।
सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ ११ ॥
यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः ।
मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १२ ॥


Narayana says: Bhasmadhāraṇam is a shruti vihita practice. Apart from
Shiva, Vishnu, Brahma, Indra, even their consorts donned the tripundra
bhasma!!

Among smartas the name 'Shivarāmakrishnan' and 'Shivarāman' are quite
common.

regards
subbu

>
> Regs,
> Sriram
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list