[Advaita-l] Authenticity of 'Srimad Bhagwatam' - Extensive article

Venkatesh Murthy vmurthy36 at gmail.com
Sun Apr 1 00:46:02 EDT 2018


Namaste

Adi Sankara has practically agreed with Bhagavata followers in
Sutra Bhashya 2-2-42 on Supremacy of Narayana. He has said -

तत्र भागवता मन्यते — भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः
परमार्थतत्त्वम् ; स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितः —
वासुदेवव्यूहरूपेण, सङ्कर्षणव्यूहरूपेण, प्रद्युम्नव्यूहरूपेण,
अनिरुद्धव्यूहरूपेण च ; वासुदेवो नाम परमात्मा उच्यते ; सङ्कर्षणो नाम
जीवः ; प्रद्युम्नो नाम मनः ; अनिरुद्धो नाम अहंकारः ; तेषां वासुदेवः
परा प्रकृतिः, इतरे सङ्कर्षणादयः कार्यम् ; तमित्थंभूतं परमेश्वरं
भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो
भगवन्तमेव प्रतिपद्यत इति । तत्र यत्तावदुच्यते — योऽसौ नारायणः
परोऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा, स आत्मनात्मानमनेकधा
व्यूह्यावस्थित इति — तन्न निराक्रियते, ‘ स एकधा भवति त्रिधा भवति’ (छा.
उ. ७ । २६ । २) इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधाभावस्याधिगतत्वात् ;
यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते, तदपि न
प्रतिषिध्यते, श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् ।

This means there were Bhagavata followers at the time of Adi Sankara
itself. They must have had some text like Bhagavatam to follow also. How
can anybody say there was no Bhagavatam before Ramanuja? It is not correct.

In South India all Tri Matasthas from Advaita, Visistadvaita and Dvaita
have accepted Bhagavatam. In Bhagavatam we can find fine Advaita Philosophy.


On Fri, Mar 30, 2018 at 9:04 PM, Aditya Kumar via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste,
> http://www.mahapashupatastra.com/2011/12/bhagavatam-of-
> krishna-is-bogus-devi-bhagavatam-is-authentic.html
>
> Dare I say, this settles it ? :D
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>



-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list