[Advaita-l] Fwd: {भारतीयविद्वत्परिषत्} श्रीशङ्कर-लक्ष्मण-मुनि-दशकम् - on Ācāryas Śri Śaṅkara and Śri Lakṣmaṇa (Śri Rāmānuja)

V Subrahmanian v.subrahmanian at gmail.com
Tue Apr 24 21:00:39 EDT 2018


---------- Forwarded message ---------
From: Jayaraman M <jramanm at gmail.com>
Date: Wed, 25 Apr 2018, 04:34
Subject: {भारतीयविद्वत्परिषत्} श्रीशङ्कर-लक्ष्मण-मुनि-दशकम् - on Ācāryas
Śri Śaṅkara and Śri Lakṣmaṇa (Śri Rāmānuja)
To: भारतीयविद्वत्परिषत् <bvparishat at googlegroups.com>


Namaste

This is Vilamba samvatsara, hence I feel it might still not be
inappropriate to pay homage to the two great Ācāryas, a bit delayed
(vilamba/bita) a few days after their jayati-utsavas. Set of ten verses
that I composed on the unity of life missions of both Ācāryas. Verses are
given below. Translation with notes of the verses can be seen here-
http://alarka-bhasitam.blogspot.in/2018/04/on-sages-sankara-and-ramanuja.html

regards
Jayaraman

*श्रीशङ्कर-लक्ष्मण-मुनि-दशकम्*

द्राविडेषु समुत्पन्नौ वेदान्तार्थप्रवर्तकौ।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥१॥


ज्ञानप्रपत्तियोगाभ्यां मोक्षमार्गापवारकौ।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥२॥


परिव्रजनशीलौ तौ परिष्करणतत्परौ।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥३॥


अंशौ हरस्य च हरेः हारिणौ पापतापयोः।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥४॥


ससृजतुः शिष्यसङ्घं निजकार्यानुवृत्तये ।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥५॥


पूजाविधानसंस्कृत्या भक्तिभावविबोधकौ।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥६॥


न वै निगडितौ जात्या जातमात्रहिते रतौ।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥७॥


अग्र्यौ वादकथायां तावार्षधर्मरिरक्षया ।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥८॥


अधीतिबोधनाभ्यां तौ निन्यतुर्निजजीवनम्।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥९॥


वेदमातुः प्रियौ पुत्रौ विदिताखिलवेदनौ।

स्मर्तव्यौ प्रातरुत्थाय मुनी शङ्करलक्ष्मणौ॥१०॥


उद्देशैक्यं विधानैक्यं गुर्वोः तत्पादरेणुना।

दर्शितं दशभिः पद्यैः यथाबुद्धि मयाधुना॥


प्रातरुत्थाय संस्मृत्य संस्कृत्य च निजं मनः।

आचार्ययोरिदं ह्यैक्यं शमं प्राप्स्याम जीवने॥


इति विलम्बनामसंवत्सर उत्तरायणे वसन्तर्तौ चैत्रमासे शुक्लपक्षाष्टम्यां
श्रीमद्वसन्तामहादेवसूनुना रचितं श्रीशङ्करलक्ष्मणमुनिदशकं सम्पूर्णम्॥

http://alarka-bhasitam.blogspot.in/
https://independent.academia.edu/jayaramanMahadevan
http://yoga-literary-research.blogspot.in/2015/10/the-books.html

-- 
You received this message because you are subscribed to the Google Groups
"भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an
email to bvparishat+unsubscribe at googlegroups.com.
To post to this group, send email to bvparishat at googlegroups.com.
For more options, visit https://groups.google.com/d/optout.


More information about the Advaita-l mailing list