[Advaita-l] Shiva's 100 names in a Mahabharata stuti - Vedantic import

V Subrahmanian v.subrahmanian at gmail.com
Mon Jan 15 02:46:38 EST 2018


In the Mahabharatha there is a Shiva-stuti involving a 100 names of the
Lord.

14008001  संवर्त उवाच
14008001a गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः
14008001c तप्यते यत्र भगवांस्तपो नित्यमुमापतिः
14008002a वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च
14008002c गुहासु शैलराजस्य यथाकामं यथासुखम्
14008003a उमासहायो भगवान्यत्र नित्यं महेश्वरः [Uma-sahaya :
Kaivalyopanishat. Maheshvara: Taittiriya Aranyaka, Shvetashvatara,
etc.]

14008003c आस्ते शूली महातेजा नानाभूतगणावृतः
14008004a तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा
14008004c यमश्च वरुणश्चैव कुबेरश्च सहानुगः
14008005a भूतानि च पिशाचाश्च नासत्यावश्विनावपि
14008005c गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथाShiva's 100 names in a
Mahabharata stuti - Vedantic import
14008006a आदित्या मरुतश्चैव यातुधानाश्च सर्वशः
14008006c उपासन्ते महात्मानं बहुरूपमुमापतिम्

All celestial beings worship Umapati who is of innumerable forms (vishvarupi).

14008007a रमते भगवांस्तत्र कुबेरानुचरैः सह
14008007c विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते
14008007e श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः
14008008a न रूपं दृश्यते तस्य संस्थानं वा कथंचन
14008008c निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः
14008009a नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः
14008009c न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप
14008010a तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर
14008010c धातवो जातरूपस्य रश्मयः सवितुर्यथा
14008011a रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः
14008011c चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः
14008012a तस्मै भगवते कृत्वा नमः शर्वाय वेधसे
14008012c रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे
14008013a कपर्दिने करालाय हर्यक्ष्णे वरदाय च
14008013c त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च
14008014a याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च
14008014c क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च
14008015a हरिकेशाय मुण्डाय कृशायोत्तारणाय च
14008015c भास्कराय सुतीर्थाय देवदेवाय रंहसे
14008016a उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
14008016c गिरिशाय प्रशान्ताय यतये चीरवाससे
14008017a बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च
14008017c मृगव्याधाय महते धन्विनेऽथ भवाय च
14008018a वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे
14008018c हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्
14008019a पशूनां पतये चैव भूतानां पतये तथा
14008019c वृषाय मातृभक्ताय सेनान्ये मध्यमाय च
14008020a स्रुवहस्ताय पतये धन्विने भार्गवाय च
14008020c अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह
14008021a तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च
14008021c महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते
14008022a तथा शुक्राधिपतये पृथवे कृत्तिवाससे
14008022c कपालमालिने नित्यं सुवर्णमुकुटाय च
14008023a महादेवाय कृष्णाय त्र्यम्बकायानघाय च
14008023c क्रोधनाय नृशंसाय मृदवे बाहुशालिने
14008024a दण्डिने तप्ततपसे तथैव क्रूरकर्मणे
14008024c सहस्रशिरसे चैव सहस्रचरणाय च

Many of the names above are from the Shatarudriyam. The last two seen
above are the re-stating of the famous 'sahasra shirsha purushah,....
sahasrapaat.' In the Bhagavadgita 13.13 the Lord explains Brahman's
lakshanam: सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥  Shankara explains
there that this is adhyaropa for teaching Brahman exists (apavada
follows in the next verse there). Brahman the Jagatkaaranam is what is
stated in the above verse. All heads, eyes, limbs, are of Brahman. In
other words, Brahman alone appears as the entire creation, created
beings, etc.)

14008024e नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे
14008025a पिनाकिनं महादेवं महायोगिनमव्ययम्
14008025c त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम्
14008026a त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्
14008026c प्रभवं सर्वभूतानां धारणं धरणीधरम्

The last line shows Shiva is the Jagat srishti karta and sthithi
kartaa as well.

14008027a ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम्
14008027c उमापतिं पशुपतिं विश्वरूपं महेश्वरम्
14008028a विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम्
14008028c उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम्

The word 'ugram' reminds one of the famous Nrsimha Mantra of the
Tapini Upanishat. Sri Vamshidhara, the revered commentator of the
Srimadbhagavatam says that the Avataras of Vishnu such as Narasimha
that are aimed at destruction are not without the Rudraamsha. The
Tamoguna inevitable for destruction is an inherent guna of these
avataras such as Narasimha.

14008029a शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम्
14008029c विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्
14008030a प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्
14008030c शरण्यं शरणं याहि महादेवं चतुर्मुखम्
14008031a एवं कृत्वा नमस्तस्मै महादेवाय रंहसे
14008031c महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि
14008031e सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः
14008032  व्यास उवाच

Since Shiva's abode described above is close to that of Kubera, the
above stuti is stated to beget one wealth for one who performs this
stuti for that purpose. The Vishnu sahasra nama phala shruti too
accords with this: vaishyo dhana samruddhah syaat.  In many of the
Upanishads there is upasana too and as a fruit of that one attains
great fame, wealth, varchchas, etc. Chaturvidhaa bhajante maam of the
BG too has this element: arthaarthi. Mokshaarthi will get that if he
is free of other longings. Thus, the same stuti serves multiple
purposes.

From the statement of Desamangalam Arya, the commentator of
Srimannarayaniyam [and a vaishnava-friendly Advaitin :-)], the BG and
the VSN can be interpreted to be  Shiva-specific texts too. In other
words, one can have either Vishnu or Shiva, as one pleases, as the
Brahman in those texts. The BG is famed to be the Upanishad saara:
essence of Upanishads:

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।

पार्थो वत्सः सुधीर्भोक्ता दुग्थं गीतामृतं महत् ॥

Om Tat Sat


More information about the Advaita-l mailing list