[Advaita-l] Trimurtis and aAll gods are mere forms of one Brahman - Shankara

V Subrahmanian v.subrahmanian at gmail.com
Fri Jul 6 21:42:52 EDT 2018


In the Hari stuti, also called 'harimeeDe stotram', Shankara says:


ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रौ

इन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।

एकं सन्तं यं बहुधाहुर्मतिभेदात्

तं संसारध्वान्तविनाशं हरिमीडे ॥ १८॥

Him Who is the one Reality, but Who owing to the diversity of intellects,
is conventionally spoken of in various ways as Brahma, Vishnu, Rudra, Fire,
the Sun, the Moon, Indra, Vayu (the God of Wind), and sacrifice, -  that
Hari, the destroyer of the darkness of samsara, I praise.

This idea which is contained in the Veda 'एकं सत् विप्रा बहुधा वदन्ति..'
is endorsed by Shankara in the   Brihadaranyaka  bhashya, with a few more
such satatements:

In the Brihadaranyaka.Up. 1.4.6. Bhashyam there is a discussion on the
status of Hiranyagarbha, also known as Brahma, Prajapati, etc:

अत्र विप्रतिपद्यन्ते — पर एव हिरण्यगर्भ इत्येके ; संसारीत्यपरे । पर एव तु
मन्त्रवर्णात् — ‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) इति
श्रुतेः ; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ । ३)
<http://advaitasharada.sringeri.net/display/bhashya/Aitareya?page=3&id=AI_C03_S01_V03&hl=%E0%A4%8F%E0%A4%B7%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A5%88%E0%A4%B7%20%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%8F%E0%A4%B7%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A4%BE%E0%A4%AA%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%87%E0%A4%A4%E0%A5%87%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%20%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%BE%E0%A4%83>
इति
च श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’ (मनु.
१२ । १२३) इति, ‘योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ’ (मनु १ । ७) इति च । संसार्येव वा
स्यात् — ‘सर्वान्पाप्मन औषत्’ (बृ. उ. १ । ४ । १)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V01&hl=%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AE%E0%A4%A8%20%E0%A4%94%E0%A4%B7%E0%A4%A4%E0%A5%8D>
इति
श्रुतेः ; न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति ; भयारतिसंयोगश्रवणाच्च ; ‘अथ
यन्मर्त्यः सन्नमृतानसृजत’ (बृ. उ. १ । ४ । ६)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V06&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%83%20%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A5%83%E0%A4%9C%E0%A4%A4>
इति
च, ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. ४ । १२) इति च मन्त्रवर्णात् ;
स्मृतेश्च कर्मविपाकप्रक्रियायाम् — ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव
च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति । अथैवं
विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघात इति चेत् —

न, कल्पनान्तरोपपत्तेरविरोधात् ।...

See full post here:
https://adbhutam.wordpress.com/2018/03/10/the-status-of-hiranyagarbha-as-per-shankara-and-others/

Also, in the Kaivalyopanishat we have:

sa brahma sa sivah sendrah so’ksarah paramah svarat |

sa eva visnuh sa pranah sa kalo’gnih sa candramah || 8||

It also specifies that the gods vishnu, brahmA, indra etc. are all
manifestations of the Supreme Shiva – parabrahman.  Shankara cites this
line from the kaivalyopanishad in the Vishnu Sahasra Nama bhashya for the
name 'Shiva' and says: the Upanishad teaches abheda of Brahma, Shiva,
Indra, ...Vishnu...'

Thus, Shankara is consistent across his bhashyas about the idea of Trimurti
aikya and sarva devataa abheda. This idea is anathema to non-advaitin
Acharyas.

Om Tat Sat


More information about the Advaita-l mailing list