[Advaita-l] Is Badarayana same as Vyasa?

V Subrahmanian v.subrahmanian at gmail.com
Tue Jul 17 11:24:28 EDT 2018


On Tue, Jul 17, 2018 at 8:24 PM, Srinath Vedagarbha via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> On Tue, Jul 17, 2018 at 7:05 AM kuntimaddi sadananda via Advaita-l <
>
> For that matter shruti mention about sUtras in general sense in every
> creation cycle;
>
> Br.up 4th adhyAya :
>
> sa yatHaadreidhAgnErabhyahitasya pruTHag dhUmA vinischaranti, Evam
> vA arE asya mahatO bhUtasya niHshwasitamEvaitad yadrigvEdO yajurvEdaH
> sAmavEdO athH vrAngIrasa itihAsaH purANAm
> vidyA upanishadaH shlOkaH ****sUtrANyanu**** vyAkhyAnAni vykhyAnisTaM hutA
> mAtisham pAyitamayam cha lOkaH parachaH lOkaH sarvANi cha
> bhUtanyasaivaitAni sarvANi niHshwasitAna ||
>

According to Shankara's commentary the terms 'sutra, vyakhyana,
anuvyakhyana, etc.' do not denote the commonly admitted names. A sutra is a
crisp expression in the Veda itself and vyakhyana is an explanation the
shruti itself gives.  Shankara has given examples from the Veda itself to
each of these entities in this list:

किं तन्निश्वसितमिव ततो जातमित्युच्यते — यदृग्वेदो यजुर्वेदः
सामवेदोऽथर्वाङ्गिरसः - चतुर्विधं मन्त्रजातम् , इतिहास इति, उर्वशीपुरूरवसोः
संवादादिः — ‘उर्वशी हाप्सराः’ (शत. ब्रा. ११ । ५ । १ । १) इत्यादि
ब्राह्मणमेव, पुराणम् — ‘असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १)
<http://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=2&id=T_C02_S07_V01&hl=%E0%A4%85%E0%A4%B8%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%87%E0%A4%A6%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%20%E0%A4%86%E0%A4%B8%E0%A5%80%E0%A4%A4%E0%A5%8D>
 इत्यादि, विद्या देवजनविद्या — वेदः सोऽयम् — इत्याद्या, उपनिषदः
‘प्रियमित्येतदुपासीत’
(बृ. उ. ४ । १ । ३)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S01_V03&hl=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%AE%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%A4%E0%A4%A6%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%B8%E0%A5%80%E0%A4%A4>
 इत्याद्याः, श्लोकाः ब्राह्मणप्रभवा मन्त्राः ‘तदेते श्लोकाः’ (बृ. उ. ४ ।
४ । ८)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V08&hl=%E0%A4%A4%E0%A4%A6%E0%A5%87%E0%A4%A4%E0%A5%87%20%E0%A4%B6%E0%A5%8D%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%BE%E0%A4%83>
 इत्यादयः, सूत्राणि वस्तुसङ्ग्रहवाक्यानि वेदे यथा — ‘आत्मेत्येवोपासीत’ (बृ.
उ. १ । ४ । ७)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V07&hl=%E0%A4%86%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B5%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%B8%E0%A5%80%E0%A4%A4>
 इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्यानान्यर्थवादाः, अथवा
वस्तुसङ्ग्रहवाक्यविवरणान्यनुव्याख्यानानि — यथा चतुर्थाध्याये ‘आत्मेत्येवोपासीत’
(बृ. उ. १ । ४ । ७)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V07&hl=%E0%A4%86%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B5%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%B8%E0%A5%80%E0%A4%A4>
 इत्यस्य यथा वा ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं’ (बृ. उ. १ ।
४ । १०)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V10&hl=%E0%A4%85%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%BD%E0%A4%B8%E0%A4%BE%E0%A4%B5%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%BD%E0%A4%B9%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%A4%E0%A4%BF%20%E0%A4%A8%20%E0%A4%B8%20%E0%A4%B5%E0%A5%87%E0%A4%A6%20%E0%A4%AF%E0%A4%A5%E0%A4%BE%20%E0%A4%AA%E0%A4%B6%E0%A5%81%E0%A4%B0%E0%A5%87%E0%A4%B5%E0%A4%82>
 इत्यस्य अयमेवाध्यायशेषः, मन्त्रविवरणानि व्याख्यानानि — एवमष्टविधं
ब्राह्मणम् ।

>
> (Just like how smoke and sparks emits from the raw firewood, similarly;
> from the Great Being of `hayagrIva' rUpi parabrahman, all
> these of Rig-yajur-sAma-atharvaNa vEda-s, itihAsa (mahAbharata, ramAyaNa,
> pancharAtra), purANa, mUla vEda, Upanishads, brahma sUtra, vEda-vykhyAna-s,
> yAga, hOma, annadAna, jaladAna, aids to achieve paralOka, all charAchara
> creatures emits at the beginning of creation. )
>
>
> /sv
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list