[Advaita-l] Regarding the Pancharatra, Shankara is one with Purvamimamsa

Kalyan kalyan_kg at yahoo.com
Thu Jul 19 05:38:12 EDT 2018


 Note that according to dvaita and vishishtadvaita schools of vedanta also, there are multiple selves, even though all rely on geeta.

    On Thursday, July 19, 2018, 1:10:14 PM GMT+5:30, V Subrahmanian <v.subrahmanian at gmail.com> wrote:  
 
 In the BSB 2.1.1 Shankara says:मनुना च ‘ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ (मनु. स्मृ. १२ । ९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते ; कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् । महाभारतेऽपि च — ‘ बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’ इति विचार्य, ‘ बहवः पुरुषा राजन्सांख्ययोगविचारिणाम्’ इति परपक्षमुपन्यस्य तद्व्युदासेन — ‘ बहूनां   


More information about the Advaita-l mailing list