[Advaita-l] कर्मजाड्यं - a satirical example

V Subrahmanian v.subrahmanian at gmail.com
Mon Jul 30 07:56:39 EDT 2018


The moral of the story shared in Sanskrit below by Sri Venkata Sriram ji is
popularly known as ' गतानुगतिको लोकः न लोकः पारमार्थिकः । गङ्गासैकतलिङ्गेन
नष्टं मे ताम्रभाजनम् ।।'  A story demonstrating this maxim is told here in
Tamil:  [Click audio link within this page];

http://www.sreeramanuja.org/moral-story-for-kids-%E0%A4%97%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%97%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8B-%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%83/


It is told in Sanskrit here:

https://www.youtube.com/watch?v=G1quET1kf8o

regards
subbu

2018-07-30 17:10 GMT+05:30 Venkata sriram P via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

> नमांसि भूयांसि,
>
> मम आचार्य एकदा विनोदार्थं एका कथा अप्पय दीक्षीत विषये अवोचत् । एषा कथा
> विनोदार्थमेव !
>
> कर्मठा: कियान् जाढ़्या: एवं मेकवृन्दवत् वर्तन्ते इति सूचनार्थमेव । अप्पय
> दीक्षित: नित्यं संध्या करणे कावेरी नद्यां गच्छति स्म ।
> तस्य बहव: शिष्या: एवं अनुयायिन: सन्ति । केचन मन्दबुद्धय: अपि सन्ति । ते
> नित्यं दीक्षितान् सन्ध्यावन्दनार्थं कावेर्या: अनुसरन्ति स्म ।
> दीक्षित: वराक: स्थूल काय: । अत: ते तस्य पञ्चकच्छान् द्राविड़वत् उदरे
> परिवेष्टितो भूत्वा कावेरी नद्यां संध्या समये अर्घ्यं ददति स्म ।
> तस्मिन् समये तस्य उदरकक्ष्यं किञ्चित् शिथलीभूत्वा भूमौ पतति स्म ।
>
> एतानि सर्वाणि मन्दबुद्धय: दृष्वा चिन्तितवान् "आम् । सन्ध्यावन्दनस्य
> अर्घ्यप्रदान समये यदा अस्मत् गुरुवर्य: तस्य उत्तरीयान् भूमौ निपातयति,
> एवमेव वयमपि करिष्याम: - एवं चिन्तयित्वा उद्युक्ताःअभवन् सर्वे ॥
>
> भवदीयः,
> श्रीराम
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list