[Advaita-l] The Mundakopanishat and Madhusudana Saraswati

V Subrahmanian v.subrahmanian at gmail.com
Thu Jun 7 02:07:04 EDT 2018


On Thu, Jun 7, 2018 at 8:13 AM, Srinath Vedagarbha via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> On Wed, Jun 6, 2018 at 10:16 PM V Subrahmanian via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>
>
>
> > The verse cited is of Madhusudana Saraswati. He says that all the various
> > upasakas of various deities, holding those deities to be the Supreme, are
> > aiming at that One Supreme only.
> > This view is possible only in Advaita and not any other.
> >
>
> It may be possible only in Advaita PROVIDED such Supreme Being is;
> 1. Capable of taking various forms  (rUpam rUpam pratIrUpaM babhUva etc.)
> 2. Being anteryamin of various deities.
> 3. VaidIka shabda-s denoting deities such as 'Vishnu','Rudra','Ganapathi'
> etc are indeed refer to that Supreme Being. Brahman should not be said to
> be avAvachya etc.
> 4. Last but not least -- names and forms are really real and not mithya.
> (and many more criteria)
>
> None of such requirements applies to Supreme Being as conceived in Advaita.
> Hence, the claim is quite questionable.
>

The above points are all not contradicting the vyavaharika drishti of
Advaita. Brahman can take, vivarta, all forms by maya shakti.  This verse
and the Bhashya answers all questions:

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=9&id=BG_C09_V10_B01&hlBhashya=%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%87%E0%A4%A3#bhashya-BG_C09_V10>

मया अध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम
माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् ।
तथा च मन्त्रवर्णः — ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी
सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो
निर्गुणश्च’ (श्वे. उ. ६ । ११)
<http://advaitasharada.sringeri.net/display/bhashya/svt?page=6&id=SV_C06_V11&hl=%E0%A4%8F%E0%A4%95%E0%A5%8B%20%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%83%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A5%87%E0%A4%B7%E0%A5%81%20%E0%A4%97%E0%A5%82%E0%A4%A2%E0%A4%83%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AA%E0%A5%80%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE%C2%A0%E0%A5%A4%20%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%83%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A4%BE%E0%A4%A7%E0%A4%BF%E0%A4%B5%E0%A4%BE%E0%A4%B8%E0%A4%83%20%E0%A4%B8%E0%A4%BE%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%80%20%E0%A4%9A%E0%A5%87%E0%A4%A4%E0%A4%BE%20%E0%A4%95%E0%A5%87%E0%A4%B5%E0%A4%B2%E0%A5%8B%20%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A4%B6%E0%A5%8D%E0%A4%9A>
 इति । हेतुना निमित्तेन अनेन अध्यक्षत्वेन कौन्तेय जगत् सचराचरं
व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि
जगतः सर्वा प्रवृत्तिः — अहम् इदं भोक्ष्ये, पश्यामि इदम् , शृणोमि इदम् ,
सुखमनुभवामि, दुःखमनुभवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि, इत्याद्या
अवगतिनिष्ठा अवगत्यवसानैव । ‘यो अस्याध्यक्षः परमे व्योमन्’ (ऋ. १० । १२९ ।
७), (तै. ब्रा. २ । ८ । ९) इत्यादयश्च मन्त्राः एतमर्थं दर्शयन्ति । ततश्च
एकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसम्बन्धिनः
अन्यस्य चेतनान्तरस्य अभावे भोक्तुः अन्यस्य अभावात् । किंनिमित्ता इयं
सृष्टिः इत्यत्र प्रश्नप्रतिवचने अनुपपन्ने, ‘को अद्धा वेद क इह प्रवोचत् ।
कुत आजाता कुत इयं विसृष्टिः’ (ऋ. १० । १२९ । ६), (तै. ब्रा. २ । ८ । ९)
इत्यादिमन्त्रवर्णेभ्यः । दर्शितं च भगवता — ‘अज्ञानेनावृतं ज्ञानं तेन
मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५)
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=5&id=BG_C05_V15&hl=%E0%A4%85%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%87%E0%A4%A8%E0%A4%BE%E0%A4%B5%E0%A5%83%E0%A4%A4%E0%A4%82%20%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%82%20%E0%A4%A4%E0%A5%87%E0%A4%A8%20%E0%A4%AE%E0%A5%81%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BF%20%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A4%83>
 इति ॥ १० ॥
The English translation is here: (there are spelling errors, though)
https://www.gitasupersite.iitk.ac.in/srimad?language=dv&field_chapter_value=9&field_nsutra_value=10&setgb=1&choose=1
regards


>
> /sv
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list