[Advaita-l] Rajju-sarpa analogy in Srimadbhaagavatam

Sujal Upadhyay sujal.u at gmail.com
Thu Mar 29 03:13:06 EDT 2018


 Rajju-sarpa analogy in Srimadbhaagavatam is also found in skanda 10.

अन्तर्भवे ’नन्त भवन्तम् एव
ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः
असन्तम् अप्य् अन्त्य् *अहिम्* अन्तरेण
सन्तं *गुणं* तं किम् उ यन्ति सन्तः




*antar-bhave ’nanta bhavantam eva hy atat tyajanto mṛgayanti santaḥasantam
apy anty ahim antareṇa santaṁ guṇaṁ taṁ kim u yanti santaḥ*

SB 10.14.28: * O unlimited Lord, the saintly devotees seek You out within
their own bodies by rejecting everything separate from You. Indeed, how can
discriminating persons appreciate the real nature of a rope lying before
them until they refute the illusion that it is a snake.*

http://www.advaita-vedanta.in/adhyaropa-apavada#TOC-adhyAropa-apavAda-in-Srimad-BhAgavatam

​10.14.22 to 28 address adhyAropa-apavAda​


More information about the Advaita-l mailing list