[Advaita-l] 'Turiya' Shiva and Vishnu

Venkata sriram P venkatasriramp at yahoo.in
Mon Nov 12 02:34:40 EST 2018


Namaste,

आचार्य पुष्पदन्तः in his शिव महिम्नः स्तवः says:

..............

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्।
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति।।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः।
समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम्।। २७।।

..............

'तुरीयं ते धाम' is such a beautiful express for Shiva.

The great acharyas of ancient lore like Katyayana Vararuchi (aka Pushpadanta), Bhartruhari, Kalidasa etc. 
never distinguished between Shiva & Vishnu.   

rgs,
sriram



More information about the Advaita-l mailing list