[Advaita-l] Shankara demonstrating 'vivarta' definition

V Subrahmanian v.subrahmanian at gmail.com
Mon Oct 15 02:20:21 EDT 2018


Shankara demonstrating 'vivarta' definition

BSB 2.1.28

http://talkandcomment.com/p/7fb8a7378e0a0184cadf575c (voice note)

regards
subbu

आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥
अपि च नैवात्र विवदितव्यम् — कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा
सृष्टिः स्यादिति ; यत आत्मन्यप्येकस्मिन्स्वप्नदृशि
स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते — ‘ न तत्र रथा न रथयोगा न
पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजते’ (बृ. उ. ४ । ३ । १०)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V10&hl=%20%E0%A4%A8%20%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%B0%20%E0%A4%B0%E0%A4%A5%E0%A4%BE%20%E0%A4%A8%20%E0%A4%B0%E0%A4%A5%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BE%20%E0%A4%A8%20%E0%A4%AA%E0%A4%A8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A5%8B%20%E0%A4%AD%E0%A4%B5%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A5%20%E0%A4%B0%E0%A4%A5%E0%A4%BE%EE%8D%85%E0%A4%B0%E0%A4%A5%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AA%E0%A4%A5%E0%A4%83%20%E0%A4%B8%E0%A5%83%E0%A4%9C%E0%A4%A4%E0%A5%87>
 इत्यादिना ; लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्देनैव
विचित्रा हस्त्यश्वादिसृष्टयो
दृश्यन्ते ; तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा
सृष्टिर्भविष्यतीति ॥ २८ ॥


More information about the Advaita-l mailing list