[Advaita-l] Bhagavannama Bodhendral's Aradhana - 24th Sep'18

Venkata sriram P venkatasriramp at yahoo.in
Mon Sep 24 01:16:52 EDT 2018


Namaste,

Today is the 326th Aradhana of Bhagavannama Bodhendra Saraswati Swamigal.  I have compiled 'dhyana shloka' and '
ashtottara shatanamavali' for the ease of devotees for personal worship.  

This I received from Govindapuram thru my friend.  Infact, it was all an act of divine intervention the way 
I received all these which I consider purely due to the grace of my beloved mAnasika guru 'bhagavannAma bodhendra saraswati swamigal' 
and avyAja karuNa of bhagavAn rAmachandra.

/////////////////////////////////////////////

बोधेन्द्र सरस्वती स्तवः

भगवन्नामसाम्राज्यलक्ष्मीसर्वस्वविग्रहम् ।
श्रीमत्बोधेन्द्र योगीन्द्र देशिकेन्द्रं उपास्महे ॥

श्रीगोविन्दपुरीं कवेरतनयातीरस्थितां पावनीम् ।
श्रीवैकुण्ठाधिक वैभवां  सुरगणैर्मान्यां नमस्कुर्महे ॥

यत्र श्रीहरिनामकीर्तन सुधास्वादेन सिद्धिं गतः ।
सान्निध्यं कुरुते गुरुः यतिपतिर्बोधेन्द्रयोगीश्वरः ॥

यस्य स्मरणमात्रेण नामभक्तिः प्रजायते ।
तं नमामि यतिश्रेष्ठं बोधेन्द्रं जगतां गुरुम् ॥

************

भगवन्नाम बोधेन्द्र अष्टोत्तरनामावळिः

ऊँ श्री भगवन्नाम बोधेन्द्राय नमः
ऊँ भक्तानुग्रहतत्पराय नमः
ऊँ भक्तप्रियाय नमः
ऊँ भक्तपालाय नमः
ऊँ भक्ताभीष्टफलप्रदाय नमः
ऊँ भक्तसेव्याय नमः
ऊँ भक्तमुख्याय नमः
ऊँ भक्तियोगपरायणाय नमः
ऊँ भक्तानन्दकराय नमः
ऊँ भक्ताय नमः ……..(10)
ऊँ भक्तिमार्गप्रचारकाय नमः
ऊँ भक्तिकामाय नमः
ऊँ भक्तिवश्याय नमः
ऊँ भक्तबृन्दनिषेविताय नमः
ऊँ भक्तश्रेष्ठाय नमः
ऊँ भक्तभक्ताय नमः
ऊँ भक्तिसौख्यप्रदायकाय नमः
ऊँ भक्तमण्डलपूजिताय नमः
ऊँ भक्तोत्तमाय नमः
ऊँ भक्तिलोलाय नमः …..(20)
ऊँ भक्तिसाम्राज्यनायकाय नमः
ऊँ भक्तबृन्दपराधीनाय नमः
ऊँ भक्तिमते नमः
ऊँ भक्तवत्सलाय नमः
ऊँ भक्तभावितचारित्राय नमः
ऊँ भजतामभयप्रदाय नमः
ऊँ ज्ञानिने नमः
ऊँ ज्ञानवतां श्रेष्ठाय नमः
ऊँ ज्ञाननिष्ठासमाहिताय नमः
ऊँ ज्ञानानन्दाय नमः …….(30)
ऊँ ज्ञानसिद्धाय नमः
ऊँ ज्ञानरत्नप्रदायकाय नमः
ऊँ ज्ञानसूर्याय नमः
ऊँ ज्ञानरूपाय नमः
ऊँ ज्ञानाय नमः
ऊँ ज्ञानसागराय नमः
ऊँ ज्ञानतत्वविशेषज्ञाय नमः
ऊँ ज्ञानसाधनबोधकाय नमः
ऊँ वैराग्यसागरविदुषाय नमः
ऊँ वैराग्यारण्यभूरुहाय नमः …….(40)
ऊँ वैराग्यपूर्णचरिताय नमः
ऊँ वैराग्याकाशभास्कराय नमः
ऊँ वैराग्यभाग्यवरदाय नमः
ऊँ वैराग्यानन्ददायकाय नमः
ऊँ वैराग्यजितलोकाय नमः
ऊँ वैराग्यादृतसज्जनाय नमः
ऊँ काञ्चीनगरसंजाताय नमः
ऊँ केशावार्यकुमारकाय नमः
ऊँ सुगुणाय नमः
ऊँ सुन्दराकाराय नमः  …..(50)
ऊँ सुगुणानन्दवर्धनाय नमः
ऊँ विश्वादिकेन्द्रशिष्याय नमः
ऊँ ज्ञानवैराग्यभक्तिमते नमः
ऊँ ज्ञानसागरमित्राय नमः
ऊँ भगवतेपुरुषोत्तमाय नमः
ऊँ भगवन्नामरसिकाय नमः
ऊँ भगवन्नामतत्पराय नमः
ऊँ भगवन्नामरनिष्ठाय नमः
ऊँ भगवन्नामरक्षकाय नमः
ऊँ भगवन्नामलोलाय नमः …..(60)
ऊँ भगवन्नामपूजकाय नमः
ऊँ भगवन्नामभक्ताय नमः
ऊँ भगवन्नामभावुकाय नमः
ऊँ भगवन्नामपालाय नमः
ऊँ भगवन्नामपालिताय नमः
ऊँ भगवन्नामसेवकाय नमः
ऊँ भगवन्नामलोलुपाय नमः
ऊँ भगवन्नामबोधाय नमः
ऊँ भगवन्नामबोधकाय नमः
ऊँ तप्तस्वर्णप्रभाय नमः …..(70)
ऊँ श्रीमते नमः
ऊँ तापघ्नाय नमः
ऊँ तापवर्जिताय नमः
ऊँ पद्मपत्रायताक्षाय नमः
ऊँ पूर्णचन्द्रसमाननाय नमः
ऊँ ऊर्ध्वपुण्ड्रललसत्फालाय नमः
ऊँ काषायाम्बरवेष्ठिताय नमः
ऊँ दण्डालंकृतबाहवे नमः
ऊँ पीनवक्षसे नमः
ऊँ बृहद्भुजाय नमः ……(80)
ऊँ नामानन्दरसोन्मत्ताय नमः
ऊँ नामसूत्राङगुलीयकाय नमः
ऊँ रामध्यानविमुग्धाय नमः
ऊँ रामनामपरायणाय नमः
ऊँ आनन्दबाष्पनयनाय नमः
ऊँ पुलकाङ्कितविग्रहाय नमः
ऊँ गद्गदान्वितकण्ठाय नमः
ऊँ नामकीर्तनतत्पराय नमः
ऊँ कामकोटिमठाधिपाय नमः
ऊँ कालादिसर्वसाक्षिणे नमः …….(90)
ऊँ करुणासिन्धवे नमः
ऊँ ईश्वराय नमः
ऊँ श्रीकण्ठनामरसिक श्रीधरार्यसमन्विताय नमः
ऊँ भगवन्नामसिद्धान्तग्रन्थमुख्यविधायकाय नमः
ऊँ भगवन्नामसाम्राज्यचक्रवर्तिने नमः
ऊँ जगद्गुरवे नमः
ऊँ सर्वशास्त्रार्थतत्वज्ञाय नमः
ऊँ सर्ववादिनिरासकाय नमः
ऊँ श्रीमद्भागवनग्रन्थसारार्थज्ञानसागराय नमः
ऊँ श्रीमद्भागवनप्रोक्तभगवद्धर्मबोधकाय नमः …..(100)
ऊँ साधुमण्डलसंसेव्याय नमः
ऊँ सदाभागवताश्रयाय नमः
ऊँ सद्गुरुस्वामिसुलभाय नमः
ऊँ सद्गुरुस्वामिपूजिताय नमः
ऊँ श्रीगुरवे नमः
ऊँ परमगुरवे नमः
ऊँ परापरगुरवे नमः
ऊँ परमेष्ठिगुरवे नमः………(108)

॥ इति श्री भगवन्नामबोधेन्द्राष्टोत्तरशतनामावलिः सम्पूर्णम् ॥

श्रीराम राम राम

////////////////////////////////////////////////////////////////////////

May all of us get the grace of Mahaswamigal and Bhagavan Ramachandra and I pray to Jagadguru to grant us Rama Bhakti.

rgs,
sriram


More information about the Advaita-l mailing list