[Advaita-l] Fwd: {भारतीयविद्वत्परिषत्} Mention of 'Sharada' being in Kashmir

V Subrahmanian v.subrahmanian at gmail.com
Sun Apr 28 21:58:10 EDT 2019


In the Madhaviya Shankara digvijaya is a verse that alludes to 'sharada' in
Kashmir:

https://sa.wikisource.org/s/ki5

जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां
तत्राप्येतन्मण्डलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं
यत्रास्ते सा शारदा वागधीशा ॥ ३० ॥

द्वारैर्युक्तं मण्डपैस्सञ्चतुर्भि-
र्देव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्रारोहस्सर्व1विद्वज्जनानां
नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥ ३१ ॥

प्राच्याः प्राचीं पश्चिमाः पश्चिमान्तां
ते चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्द्वारमुद्घाटयन्तो
दक्षा नोऽद्धा नो तदुद्घाटको वा ॥ ३२ ॥


regards
subrahmanan.v


-- 
You received this message because you are subscribed to the Google Groups
"भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an
email to bvparishat+unsubscribe at googlegroups.com.
To post to this group, send email to bvparishat at googlegroups.com.
For more options, visit https://groups.google.com/d/optout.


More information about the Advaita-l mailing list