[Advaita-l] jnAnAbhAva (was HH Sri Paramananda Bharathi Swamiji attained mukti)

Praveen R. Bhat bhatpraveen at gmail.com
Sat Aug 3 09:00:29 EDT 2019


Namaste Venkatji,
(My apologies, I am editing the subject line again to make more sense for
those who track topics)

On Sat, Aug 3, 2019 at 4:30 PM Venkatraghavan S via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> What you say is true, but in my view, in the context of the ghaTa bhAShya,
> shankarAchArya is not even going to paramArtha, even on a vyAvahArika
> level, he is proving that abhAva is bhAvAtmakam.
>
...

> यथा घटाभावः पटादिरेव, न घटस्वरूपमेव ।न च घटाभावः सन्पटः अभावात्मकः ; किं
> तर्हि ? भावरूप एव ।
> एवं घटस्य प्राक्प्रध्वंसात्यन्ताभावानामपि घटादन्यत्वं स्यात् , घटेन
> व्यपदिश्यमानत्वात् , घटस्येतरेतराभाववत् ; तथैव भावात्मकताभावानाम् ।

 ...

> But what does the bhAvarUpatva of abhAva mean? It means that the pot is
> present in its sUkshma avasthA before and after creation. So the
> bhAvAtmakatva of prAgabhAva and pradhvamsa abhAva is the sUkshmAvasthA of
> the pot / kArya. As far as atyantAbhAva is concerned, that has nothing to
> do with the pot, it is nothing but the ground on which the absence of the
> pot is postulated.
>

Thanks for an interesting set of posts. On a related note, under
Vivekachudamani verse 201, in the context of the question as to how can
anAdi ajnAna and its kArya have nAsha, the example of prAgabhAva though
anAdi having nAsha is discussed by HH Vyakhyanakara, which goes so:
यथा तार्किकैः उत्पत्तिशून्यत्वेन अङ्गीक्रियमाणोपि तत्प्रतियोगिनि कार्ये
जाते नश्यतीति दृष्टान्ते वैषम्यमापादयितुं शक्यम्, अविद्यातत्कार्यस्य
अभावरूपत्वाभावात्, तथापि प्रागवस्थायाः भावरूपतया तत्रैव
कार्याभिव्यक्त्यनन्तरमदृश्यमानायां उक्तार्थस्य वक्तुं शक्यत्वात्
तार्किकैरपि प्रागभावनिरूपणावसरे "तथाप्यस्तु कश्चिदतिरिक्तः पदार्थः तथापि
तस्य सप्रतियोगिकत्वे मानाभाव" इति स्वीकाराच्च। ... and further...
कार्योत्पत्तेः प्राक् कार्यसमवायिकारणे इह कपाले घटो नास्तीति
व्यवहारसाक्षिकः अभावः प्रागभाव इत्युच्यते।

gurupAdukAbhyAm,
--Praveen R. Bhat
/* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
That owing to which all this is known! [Br.Up. 4.5.15] */


More information about the Advaita-l mailing list