[Advaita-l] Prakruti - Avidya lakshanaa - Gita bhashya and Mahabharata

V Subrahmanian v.subrahmanian at gmail.com
Mon Dec 2 12:59:19 EST 2019


In the Bhagavadgita bhashya for the last verse of the 13th Chapter,
Shankara says:
Prakruti - Avidya lakshanaa  - Gita bhashya and Mahabharata

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥

 भूतप्रकृतिमोक्षं च, *भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या**,* तस्याः
 भूतप्रकृतेः मोक्षणम् अभावगमनं च ये विदुः विजानन्ति, यान्ति गच्छन्ति ते परं
परमात्मतत्त्वं ब्रह्म, न पुनः देहं आददते इत्यर्थः ॥ ३४ ॥

 The specifying of 'bhuta prakriti' as 'avidya lakshanam, named 'avyakta'
in the Bhashya is in tune with this statement of Lord Krishna in the
Mahabharata, Ashvamedhika parvan, when Arjuna asks him to give out the Gita
teaching again:

https://sanskritdocuments.org/mirrors/mahabharata/unic/mbh14_sa.html

   *अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम्* | निबोधत यथा हीदं
   गुणैर्लक्षणमित्युत ||२८||


More information about the Advaita-l mailing list