[Advaita-l] Prakruti - Avidya lakshanaa - Gita bhashya and Mahabharata

V Subrahmanian v.subrahmanian at gmail.com
Tue Dec 3 02:33:32 EST 2019


On Mon, Dec 2, 2019 at 11:29 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> In the Bhagavadgita bhashya for the last verse of the 13th Chapter,
> Shankara says:
> Prakruti - Avidya lakshanaa  - Gita bhashya and Mahabharata
>
> क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
> भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥
>
>  भूतप्रकृतिमोक्षं च, *भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या**,*
> तस्याः भूतप्रकृतेः मोक्षणम् अभावगमनं च ये विदुः विजानन्ति, यान्ति गच्छन्ति
>  ते परं परमात्मतत्त्वं ब्रह्म, न पुनः देहं आददते इत्यर्थः ॥ ३४ ॥
>
>  The specifying of 'bhuta prakriti' as 'avidya lakshanam, named 'avyakta'
> in the Bhashya is in tune with this statement of Lord Krishna in the
> Mahabharata, Ashvamedhika parvan, when Arjuna asks him to give out the Gita
> teaching again:
>
> https://sanskritdocuments.org/mirrors/mahabharata/unic/mbh14_sa.html
>
>    *अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम्* | निबोधत यथा हीदं
>    गुणैर्लक्षणमित्युत ||२८||
>
>
Further to the above, we have yet another instance, to show the consistency
in the Bhashyam:  Ishavasya Upanishad 12:

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥
अन्धं तमः प्रविशन्ति ये असम्भूतिम् , सम्भवनं सम्भूतिः सा यस्य कार्यस्य सा
सम्भूतिः तस्या अन्या असम्भूतिः प्रकृतिः कारणम् अव्याकृताख्यम् ,
तामसम्भू*तिमव्याकृताख्यां
प्रकृतिं कारणमविद्यां *कामकर्मबीजभूतामदर्शनात्मिकाम् उपासते ये ते
तदनुरूपमेवान्धं तमः अदर्शनात्मकं प्रविशन्ति ।
Here, to denote Prakruti (the word in the mantra is 'asambhuti'), Shankara
says 'it is the kaaraNam, called avyakruta, wich is avidya which is the
beeja, seed, for kaama and karma.
Thus, avyakta, avyakruta, prakriti, are all 'avidya'.
regards
subbu


More information about the Advaita-l mailing list