[Advaita-l] Veda Vyasa, the Maayaavaadin: Core Advaitic tenets in the Ishwara Gita of Kurma Purana

V Subrahmanian v.subrahmanian at gmail.com
Sat Dec 28 22:03:04 EST 2019


Veda Vyasa, the Maayaavaadin:   Core Advaitic tenets in the Ishwara Gita of
Kurma Purana

https://sa.wikisource.org/s/42g

The Lord begins his teaching by the apt word 'avAchyam' to refer to
Brahman/Atman:

*ईश्वर उवाच* ।
*अवाच्यमेतद् विज्ञानमात्म*गुह्यं सनातनम् ।
यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१

By realizing That they become That:

इदं ज्ञानं समाश्रित्य *ब्रह्मभूता *द्विजोत्तमाः ।
न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२

This word 'BrahmabhUtah' is there in the Bh.Gita too. Brahmavid Brahmaiva.

The Lord says this is Brahmavaada:

गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः ।
वक्ष्ये भक्तिमतामद्य युष्माकं *ब्रह्मवादिनाम् *॥ २.३

Brahman, Antaryami, is Maayi, Ishvara, who creates various bodies through
Maayaa:

अस्माद् विजायते विश्वमत्रैव प्रविलीयते ।
स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६

But He does not undergo samsara:

न चाप्ययं संसरति न च संसारमयः प्रभुः ।
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७

न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च ।
न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८

न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः ।
न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ।२.९

He does not really become anything that is 'created.'  One can recall the
famous shruti passages: apraaNohyamanaaH shubhraH....Mundaka.
AshabdamasparshamarUpam.....KaThopanishat. We can also recall the NirvANa
ShaTkam of Shankaracharya.

The Paaramaarthic state is also spoken of: Also notice the first sentence
of the AdhyAsa Bhashya:  तमःप्रकाशवत्
विरुद्धस्वभाव....अनुपपत्तिः...अत्यन्तविरुद्धयोः...

न माया नैव च प्राणा चैतन्यं परमार्थतः।
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।२.१०

तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः
छायातपौ यथा लोके परस्परविलक्षणौ ।२.११

तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ।

Some more 'tell-tale' evidence of adhyAsa, so clearly gelling with
Shankara's words:  Samsara is due to adhyasa, anyathAjnAna,

अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः २.१४

सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः ।
*वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ।२.१५*

भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ।
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ।२.१६

अज्ञानादन्यथाज्ञानात् तत्त्वं प्रकृतिसंगतम् ।

Atman-Brahman identity, Brahman is not known correctly due to adhyasa,
aviveka, ahankara adhyasa, prakriti-purusha, Atma-anAtma anyonyadhyasa,
mix-up, etc. clearly discernible:

अहंकाराविवेकेन कर्त्ताहमिति मन्यते ।
पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ।२.१८

प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ।
तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ।२.१९

*स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः* ।
अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ।२.२०

One alone appears to be endowed with difference, due to Maayaa Shakti, but
not by itself:

एकः स भिद्यते शक्त्या मायया न स्वभावतः ।
तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।२.२३

भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ।
यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् ।२.२४

अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ।
यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ।२.२५

Bheda, difference, is due to upadhi. Without upadhi, it is One only:

उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ।
ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ।२.२६

अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः ।
कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।२.२७

दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः ।
यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ।२.२८

रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ।
तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ।२.२९

Advaita, realizing Oneness, non-difference, with Brahman, is moksha:

*एकीभूतः परेणासौ तदा भवति केवलम् ।*
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।२.३३

तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ।
यदा भूतपृथग्‌भावमेकस्थमनुपश्यति ।२.३४

तत एव च विस्तारं ब्रह्म संपद्यते तदा ।
यदा पश्यति चात्मानं केवलं परमार्थतः ।२.३५

The entire world is just Maayaamaatram:

मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६

The analogy of the Upanishads: rivers becoming one with the ocean, is
rightly interpreted only in Advaita: Non-advaitins have problem here:

यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८

तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः ।
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९

This Advaita darshana is the Vedanta saara:

एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१

Shiva, the Para Brahman:
एष आत्माऽहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६

सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७

अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाऽकर्णः श्रृणोम्यहम् ॥ २.४८

वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९

Thus, the above section, Ishwara Gita, of the Kurma Purana, is a concise
text on Advaita Vedanta.  It puts to rest many wrong interpretations of the
Upanishadic passages by non-advaitins only to deny the natural advaitic
purport of those passages.


More information about the Advaita-l mailing list