[Advaita-l] 4 References for Shiva and Shiva Puranas being Shuddha Sattvic and Vishnu and Vishnu Puranas being Shudda Tamasic

Keshava Mahadeva keshava.mahadeva143 at gmail.com
Sun Jan 13 21:10:40 EST 2019


Below are the 4 References for Shiva and Shiva Puranas being Shuddha
Sattvic and Vishnu and Vishnu Puranas being Shudda Tamasic:

1) Shiva Rahasya Khanda of Sankara Samhita of Skanda Purana:

dasha shaiva puraanaani saattvikaani vidur bhudhaah
sraddheyaani dvijavaraih teshaam dharmaastu tatra yat

sattvam shuddham samaadishtam sukha gnaanaaspadam tu yat
vidyopadeshtaa yogibhyah shuddhaspatikasannibhah

na nidraati shivah kvaapi braahmanaadhi patih shivah
bruvantyevam puraanaani braahmanaanaam kathaah shubaah

dasha shaiva puraanaani himsaa doshaparaani cha
vaishnavaani cha chatvaari taamasaani munishvaraah

kshatriyanaam shrutaa dharmaah teshu tadhevataa harih
tamah krishnam udaasiinam kuutakrityavishaaradah

nidraalasya pramaadaadi panchadhaa syaattu taamasaah
nidraalasya pramaadaadyaah tad gunaah parikiirtitaah

krishno vishnuh smritah seshashaayi bhakti vimohakah
eteshu kshatriyanaam cha dharmaa vipraa udaahritaah

braahmee tu raajase vaishyadharmaih sarvatra sammatee
duhkaaspadam raktavarnam chancalam cha rajomatam

gunatrayasamaayuktam aagneyaam sauram eva cha
tasmaat shaivaani vipraanaam puraanaani hitaani vai

Here is the link to Shiva Rahasya Khanda of Sankara Samhita of Skanda Purana

https://ia601405.us.archive.org/30/items/SriSkandaPuranam-SankaraSamhitaPart1/SriSkandaPuranam-SankaraSamhitaPart1.pdf

https://ia802808.us.archive.org/17/items/SriSkandaPuranamSankaraSamhitaPart2/SriSkandaPuranam-SankaraSamhitaPart2.pdf

It has been quoted by Shripati Acharya of Vira Shaivism and Haradatta
Sivacharyar of Shaiva Siddhanta.

2) Suta Samhita of Suta Gita of Skanda Purana:

asti rudrasya viprendrA antaH sattvaM bahistamaH | viShNorantastamaH
sattvaM bahirasti rajoguNaH || 40|| antarbahishcha viprendrA asti tasya
prajApateH

This is present in the 2nd chapter of Suta Gita Verse 40, 41.

Here is the link:

https://sanskritdocuments.org/doc_giitaa/sUtagItA.itx

3) Shiva Dharmottara Purana:
antah sattvagunopeto bahistaamasasamyutah
shuddha saattvika ityuktah shankaro lokashankarah
antastaamasa shamyuktto bahih sattvagunaanvitah
shuddha taamasa ityukto vishnussaakshaat sriyah patih

4) Shiva Purana:

Rudra Samhita Section I Chapter 9 Verse 59, 60:

Lord Shiva says: I am the supreme Brahman, the eternal, the endless, the
perfect and unsullied. Vishnu has Tamas within but Sattva outside. He is
the protector of the three worlds. Hara who causes dissolution of three
worlds has Sattva within but Tamas outside.

There might be many more references from other Puranas like Parashara,
Saura, etc. But this is what I know. Let me know if anyone has more
references.

Thanks & Regards
Keshava


More information about the Advaita-l mailing list