[Advaita-l] Is the eternity and apaurusheyatva of Vedas a mere belief

V Subrahmanian v.subrahmanian at gmail.com
Fri Jun 7 10:32:09 EDT 2019


For Advaitins the veda, in the most fundamental terms, is required to show
the true nature of the Atman. Shankara says in the very first sutra bhashya:

सर्वो ह्यात्मास्तित्वं प्रत्येति, न ‘नाहमस्मि’ इति । यदि हि
नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकः ‘नाहमस्मि’ इति प्रतीयात् ।
आत्मा च ब्रह्म । यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो
ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम् ; न ; तद्विशेषं प्रति विप्रतिपत्तेः ।
देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाः ।
इन्द्रियाण्येव चेतनान्यात्मेत्यपरे । मन इत्यन्ये । विज्ञानमात्रं
क्षणिकमित्येके । शून्यमित्यपरे । अस्ति देहादिव्यतिरिक्तः संसारी कर्ता
भोक्तेत्यपरे । भोक्तैव केवलं न कर्तेत्येके । अस्ति तद्व्यतिरिक्त ईश्वरः
सर्वज्ञः सर्वशक्तिरिति केचित् । आत्मा स भोक्तुरित्यपरे । एवं बहवो
विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः । तत्राविचार्य
यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात् ।
तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा
निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥

Everyone experiences his own existence.  This existence is Brahman. So, the
Veda is not required to teach the existence of the Atman. However, there
is, owing to adhyasa, a mistaken idea about the true nature of the Self,
that is, even though one has no doubt about his own existence, there are
various conflicting ideas as to 'the prakaara', 'as-what-do-I-exist'?. In
order to remove the various concocted ideas about the existing self, the
Vedanta vichara is required. 'atadvyaavrutti-rupena vedasya praamaanyam,
aavashyakatvam angikriyate advaitibhih.'

regards
subbu


>
>


More information about the Advaita-l mailing list