[Advaita-l] Two verses to Shankara

Raghav Kumar Dwivedula raghavkumar00 at gmail.com
Thu May 9 07:34:21 EDT 2019


सर्वेभ्यो नमः

A composition on Sri Shankara Bhagavatpada in Abheri raagam composed by
Shri Bharati Teertha Mahasakti

https://youtu.be/_cvg83nqGp4

लोकगुरुं शङ्करं प्रणमाम्यहम्

हरिः ॐ

राघव


On Thu 9 May, 2019, 12:21 PM Venkata sriram P via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> उत्तमम् ! भवतः नाम आनन्दः ननु । स्मर्यते अधुना .....
> ............................................
>
> आनन्दो ब्रह्मेति व्यजानात्। आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते।
> आनन्देन जातानि जीवन्ति।
> आनन्दं प्रयन्त्यभिसंविशन्तीति। सैषा भार्गवी वारुणी विद्या। परमे व्योमन्
> प्रतिष्ठिता।
> स य एवं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया
> पशुभिर्ब्रह्मवर्चसेन।
> महान् कीर्त्या
> ...........................
>
> सस्नेहम्,
> श्रीराम
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list