[Advaita-l] Verses for Narasimha Jayanti- Nrsimhastava

Anand Hudli anandhudli at hotmail.com
Fri May 17 01:12:15 EDT 2019


Here is a set of verses composed for Narasimha Jayanti. The first two
verses are dedicated to Ganesha and Kuladevata, Mallari. The third verse is
based on the Narasimha Anushtup Mantra, extolled in the Narasimha Tapini
Upanishad. The fourth verse is in the form of obeisance to the pAdapadma of
Shri Narasimha, set in Vasantatilaka meter. Verses 5-10 contain ideas drawn
from the Upanishads. Verse 11, set in shArdUlavikrIdita meter, is a short
description of the kApAlika episode, where a kApalika intent on offering
Shankara Bhagavatpada in a human sacrifice is killed by Shri Nrsimha. The
remaining verses 12-15 are in praise of Nrsimha and regarding the
importance of reciting his names. Verse 13, set in upendravajrA meter, is a
variant of one of my favorite verses in the Nrsimha Sahasra Nama.

यस्य स्मरणमात्रेण नश्यन्ति विघ्नपर्वताः।
गणेशाय नमस्तस्मै मोदकप्रियदन्तिने॥१॥

म्हाळसेशं महादेवं चन्द्रचूडं महेश्वरम्।
गङ्गाधरं शिवं वन्दे मल्लारिं कुलदैवतम्॥२॥

उग्रं वीरं महाविष्णुं नृसिंहरूपधारिणम्।
मृत्युमृत्युं शिवं वन्दे तं प्रह्लादवरप्रदम्॥३॥

प्रातर्नमामि नरकेसरिपादपद्मम्।
वज्रांकुशादिशुभचिह्नभयापहं तम्।
क्लेशान्तकं झटिति भागवतोत्तमानाम्।
प्रह्लादमानसमधुव्रतसेव्यमानम्॥४॥

सृष्ट्वा प्रभुर्नृसिंहो हि कृत्स्नं जगत्स्वमायया।
अन्तर्बहिश्च तं व्याप्य पश्यंस्तिष्ठति लीलया॥५॥

अन्तर्यामी निगूढात्मा नासौ ज्ञातो हि तत्त्वतः।
अज्ञैर्मायावृतो देवः सच्चिदानन्दविग्रहः॥६॥

भ्रमन्ति संनिधौ तस्य जगन्ति परितः सदा।
चुम्बकलोहवत्तन्न जानन्ति मूढमानसाः॥७॥

तत्त्वमस्यादिवाक्यैश्च गुरोरनुग्रहेण हि।
ऐक्यज्ञानं यदोत्पन्नं तदाविद्या विनश्यति॥८॥

जाग्रत्स्वप्नसुषुप्तिभ्यः परं ज्ञानघनं हरिम्।
शान्तं तं शिवमद्वैतं प्रपञ्चोपशमं विभुम्॥९॥

केवलं निर्गुणं देवं निष्क्रियं निरुपाधिकम्।
तुर्यमात्मेति मन्यन्ते जीवन्मुक्ता मनीषिणः॥१०॥

ज्ञात्वा शङ्करविश्रुतिं नरबलिं वै दातुकामः खलो
ध्यानावस्थितदेशिकं ह्यकरुणो हन्तुं सखड्गोऽगमत्।
शिष्याहूतविभुः क्रुधा दशदिशः संकम्पयन् हुंकृतै
र्हत्वा दुष्टमतिं यतेः प्रियकरः श्रीनारसिंहः प्रभुः॥११॥

शङ्करदेशिकेन्द्रस्य रक्षित्रे ते नमो नमः।
भक्तानामार्तिहन्त्रे च प्रह्लादवत्सलाय ते॥१२॥

नमोऽस्तु नारायण नारसिंह नमोऽस्तु नारायण रौद्रसिंह।
नमोऽस्तु नारायण वीरसिंह नमोऽस्तु नारायण देवसिंह॥१३॥

नृसिंहेति परं मन्त्रं तारकं ब्रह्मसम्मितम्।
ब्रह्महत्यादिपापघ्नमिति शास्त्रविदो विदुः॥१४॥

नृसिंहेति नृसिंहेति जपन्ति ये नराः सदा।
भक्तिं मुक्तिं च विन्दन्ति लोके नास्त्यत्र संशयः॥१५॥

॥ श्रीलक्ष्मीनृसिंहार्पणमस्तु ॥

Anand


More information about the Advaita-l mailing list