[Advaita-l] Rudra-Rama identity Padmapurana

Raghav Kumar Dwivedula raghavkumar00 at gmail.com
Tue Oct 22 07:35:38 EDT 2019


Namaste Subbu ji
Which place is jambu thirtha referred to in the verses sent by you?
Om
Raghav

On Tue, 22 Oct, 2019, 3:48 PM V Subrahmanian via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> Here are the verses in the original:
>
> महादेवउवाच
> जंबूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम्
> कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम् १
> यत्र जांबवता पूर्वं दशांगे पर्वतोत्तमे
> स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम् २
> रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः
> तदा जांबवता दिक्षु भेरीघोषैः प्रघोषितम् ३
> जितं वै रामचंद्रेण रावणो निहतो रणे
> लब्ध्वा सीतेति संघुष्य स्नातं तीर्थवरे शुभे ४
> स्थापितं तत्र लिंगं तु स्वनाम्ना तु सुरेश्वरि
> तत्र स्नात्वा नरः सद्यः स्मृत्वा रामं सहानुजम् ५
> जाबवंतेश्वरं स्नात्वा रुद्रलोके महीयते
> यत्रयत्र हि भो देवि श्रीरामस्मरणं कृतम्
> भवबंधविमोक्षो हि दृश्यते स चराचरे ६
>
> **अहं रामस्तु विज्ञेयो रामो वै रुद्र एव चएवं ज्ञात्वा तु ते देवि न भेदो
> वर्तते क्वचित् ७**
> रामरामेति रामेति मनसा ये जपंति च
> तेषां सर्वार्थसिद्धिश्च भविष्यति युगेयुगे ८
> अहं हि सर्वदा देवि श्रीरामस्मरणं चरे
> यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचित् ९
> काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम्
> स्मरामि सततं देवि भक्त्या च विधिपूर्वकम् १०
> जांबवता तदा पूर्वं स्मृत्वा रामं सुशोभनम्
> जांबवंतमिति ख्यातं प्रस्थाप्य जगतां गुरुम् ११
> तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम्
> शिवलोकमवाप्नोति यावदिंद्राश्चतुर्दश १२
> अत्र हि स्नानमात्रेण यथा जांबवतो बलम्
> तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः १३
> अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै
> फलं सहस्रगुणितं जांबवंतेश दर्शनात् १४
> इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
> उमामहेश्वरसंवादे जांबवततीर्थमाहात्म्यंनाम पंचाशदधिकशततमोऽध्यायः १५०
>
> On Tue, Oct 22, 2019 at 8:40 AM V Subrahmanian <v.subrahmanian at gmail.com>
> wrote:
>
> >
> > In the Padmapurana, Uttara Khanda, Chapter 150, there is a dialogue
> > between Shiva and Parvati where the glory of Jambutirtha is expounded. In
> > the dialogue Shiva reveals the Rudra-Rama Aikya, abheda, identity.  The
> > image of the dialogue in English can be seen here:
> >
> >
> >
> https://drive.google.com/file/d/15l8eSnPd90UiKSKfWEbz4HB8BBrS65q-/view?usp=sharing
> >
> > This chapter is not from the Shiva Gita.
> >
> > Concept courtesy: A Tamil post in FB by Sri Gowtham Kalidas:
> >
> >
> >
> https://www.facebook.com/photo.php?fbid=479335252663444&set=a.113321375931502&type=3&theater
> >
> > regards
> > subbu
> >
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list