[Advaita-l] Shivopasana/vrata and Bhavani/bhadrakali vrata/ Pitru in Vishnudharmottara

V Subrahmanian v.subrahmanian at gmail.com
Sun Oct 27 21:35:30 EDT 2019


Here is a sample of vrata-s stated in the Vishnudharmottara Purana. These
vrata-s are addressed to Shiva, Bhadrakaali (Bhavani) and even Pitru-s.
The fruit of such vrata-s are stated to be Saayujya and even Moksha.


https://sa.wikisource.org/s/11d7

3.173
।। मार्कण्डेय उवाच ।। ।।
शुक्लपक्षादथारभ्य सोमाष्टम्यां नराधिप ।।
पूजयेत्सोपवासस्तु देवदेवं त्रिलोचनम् ।। १ ।।
लिङ्गे वाप्यथ वार्चायां कमले यदि वा स्थले ।।
घृतक्षीराभिषेकेण स्नानेन विविधेन च ।। २ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ।।
गीतेन नृत्यवाद्येन वह्निसंतर्पणेन च ।। ३ ।।
ब्राह्मणानां च पूजाभिर्यथावन्मनुजोत्तम ।।
व्रतावसाने दद्याच्च तथा धेनुं पयस्विनीम् ।।४।।
पुण्डरीकफलावाप्तिः स्वर्गलोकं च गच्छति ।।
कृष्णाष्टमीषु चाप्येवं पूजयित्वा महेश्वरम् ।। ५ ।। ।।
वह्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ।।
अष्टमीद्वितयं कृत्वा तथा संवत्सरं नरः ।। ६ ।।
प्राप्याश्वमेधस्य फलं यथावद्भुक्त्वा भोगान्सुरनाथस्य लोके ।।
लोकानवाप्याथ महेश्वरस्य सायुज्यमायात्यचिरेण तस्य ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे
महेश्वराष्टमीव्रतवर्णनो नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ।। १७३ ।।

3.175
मार्कण्डेय उवाच ।।
नवम्यां सोपवासस्तु भद्रकालीं तु पूजयेत्।।
शुक्लपक्षे महाराज कार्तिकप्रभृति क्रमात्।।१।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा।।
संवत्सरान्ते संपूज्य व्रतान्ते ब्राह्मणाय च ।। २ ।।
वस्त्रयुग्मं नरो दत्त्वा यथेष्टं काममाप्नुयात् ।।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।। ३ ।।
राजकार्याभियुक्तश्च मुच्यते महतो भयात् ।।
न चौरेभ्यो भयं तस्य नारण्येभ्यः कदाचन ।। ४ ।।
पुत्रानवाप्नोति धनं यथेष्टं स्त्रियश्च मुख्या विविधं च कुप्यम् ।।
पूजां तु कृत्वा विधिवद्भवान्या कामानवाप्नोति तथा यथेष्टान् ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भद्रकालीपूजावर्णनो
नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ।। १७५ ।।

https://sa.wikisource.org/s/11da
Maheshvara puja
3.188
शुक्लपक्षादथारभ्य फाल्गुनस्य नराधिप ।।
पूजयेत्तु चतुर्दश्यां सोपवासो महेश्वरम् ।।१।।
गन्धमाल्यनमस्कार धूपदीपान्नसंपदा ।।
व्रतान्ते गां तथा दद्यादग्निष्टोमफलं लभेत् ।। २ ।।
एतदेव व्रतं कृत्वा शुक्लपक्षे तु वत्सरम् ।।
पुण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ।। ३ ।।
चतुर्दशीद्वयं चैतत्कृत्वा संवत्सरं नरः ।।
मासिमासि तथा भक्त्या सर्वान्कामानवाप्नुयात् ।। ४ ।।
आसाद्य कामांश्च महेश्वरस्य तत्रोष्य कालं सुचिरं च राजन् ।।
सायुज्यमायाति महेश्वरस्य सर्वेश्वस्याप्रतिमस्य तस्य ।। ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महेश्वरव्रतवर्णनो
नामाष्टाशीत्युत्तर शततमोऽध्यायः।।१८८।।

Pitru vrata...moksha

3.189
।। मार्कण्डेय उवाच ।।
प्रभास्वरा बर्हिषद अग्निष्वात्तास्तथैव च ।।
क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः ।। १ ।।
पूज्याः पितृगणा राजन्नुपवासेन नित्यशः ।।
चैत्रशुक्लादथारभ्य पञ्चदश्यां नराधिप ।।२ ।।
श्राद्धं तदह्नि कुर्वीत यावत्संवत्सरं भवेत् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। ३ ।।
संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम् ।।
ब्राह्मणाय महाभाग पितृभक्ताय भक्तितः ।। ४ ।।
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं च तथा स तेषाम् ।।
तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषप्रधान ।।५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पितृव्रतवर्णनो
नामैकोननवत्युत्तर शततमोऽध्यायः।। १८९।।

[In the Yajnavalkya Smriti it is said that worshiping various deities
including pitrus will give a variety of fruits including moksha.]

regards
subbu


More information about the Advaita-l mailing list