[Advaita-l] What is the purpose of Life ? by Osho

Venkata sriram P venkatasriramp at yahoo.in
Sun Aug 2 13:41:16 EDT 2020


 sir, 

उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवान् ....

यो वेत्ति तत्त्वतः सः एव भगवान् 

regs,
sriram
     On Sunday, 2 August, 2020, 10:22:12 pm IST, Mahadevan Iyer <mahadevan.n.iyer at gmail.com> wrote:  
 
 Pranams,

If not आचार्यः then Bhagwan Shri Rajneesh.

The word Bhag means “divine radiance, excellence, majesty, fortune, 
blessing etc”.

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः

ज्ञान वैराग्ययोश्चैव षण्णां भग इतीरणा

om tat sat

Mahadevan Iyer

------ Original Message ------
From: "Venkata sriram P" <venkatasriramp at yahoo.in>
To: advaita-l at lists.advaita-vedanta.org; 
advaita-l at lists.advaita-vedanta.org
Sent: 02-08-2020 8.58.08 PM
Subject: [Advaita-l] What is the purpose of Life ? by Osho

>Namaste,
>
>When did Osho became आचार्यः ?
>
>The definition is  here:
>
>आचिनोति च शास्त्राणि आचारे स्थापयत्यपि।स्वयम् आचरते यस्मात् तस्मात् आचार्य उच्यते।।
>स्वयमाचरते यस्मादाचारं स्थापयत्यपि। आचिनोति च शास्त्राणि आचार्यस्तेन चोच्यते।।
>
>regs,
>sriram
  


More information about the Advaita-l mailing list