[Advaita-l] Fwd: A fine passage and commentary for contemplation of 'Everything is Brahman indeed'

Raj Nagaraj rajn at deccanintl.com
Wed Dec 2 08:14:37 EST 2020


Dear Sri Sreenivasa   Murthy,

I had a similar reaction:  For realizing that one has always been liberated, it seems that this wonderful  passage needs to be followed up by:  I am this very consciousness  that is brahman.

Regards,

Nagaraj



Save the Date: Sept 8th-11th, 2020 San Diego, CA
More details coming soon!

-----Original Message-----
From: Advaita-l <advaita-l-bounces at lists.advaita-vedanta.org> On Behalf Of sreenivasa murthy via Advaita-l
Sent: Wednesday, December 02, 2020 3:50 AM
To: A discussion group for Advaita Vedanta <advaita-l at lists.advaita-vedanta.org>
Cc: sreenivasa murthy <narayana145 at yahoo.co.in>
Subject: Re: [Advaita-l] Fwd: A fine passage and commentary for contemplation of 'Everything is Brahman indeed'

 
Dear Sri Subramanian,

You  write : "With  this  realization  one  becomes  liberated." 

  Is  this  statement  correct?  Can  one  become  liberated?

 Is  your  above  statement   in  tune  with  Sri Shankara's  upadesha as  stated  below :

       nityatvAt  mOkShasya   sAdhakasvarUpAvyatirEkAcca || Please  verify  the  correctness  of  your   statement in  the  light  of  the  above  teaching  of  Sri  Shankara.
 

With    respectful   namaskars,

Sreenivasa   Murthy


    On Wednesday, 2 December, 2020, 8:09:24 am GMT, V Subrahmanian via Advaita-l <advaita-l at lists.advaita-vedanta.org> wrote:  
 
 ---------- Forwarded message ---------
From: V Subrahmanian <v.subrahmanian at gmail.com>
Date: Wed, Dec 2, 2020 at 1:36 PM
Subject: A fine passage and commentary for contemplation of 'Everything is Brahman indeed'
To: <advaitin at googlegroups.com>

See Translation images here:
https://groups.google.com/g/advaitin/c/T9n8kW8LBE4


In the Aitareya Upanishad occurs this mantra where the Mahavakya 'Prajnanam Brahma' is present:

एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव । बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् । सर्वं तत् प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३ ॥

3 He is Brahman, He is Indra, He is Prajapati; He is all these gods; He is the five great elements-earth, air, akasa, water, light; He is all these small creatures and the others which are mixed; He is the origin-those born of an egg, of a womb, of sweat and of a sprout; He is horses, cows, human beings, elephants-whatever breathes here, whether moving on legs or flying in the air or unmoving. All this is guided by Consciousness, is supported by Consciousness. The basis is Consciousness. Consciousness is Brahman (*Prajnanam Brahma*).

The Bhashya:

स एषः प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवत् हिरण्यगर्भः प्राणः प्रज्ञात्मा । एष एव इन्द्रः गुणात् , देवराजो वा । एष प्रजापतिः यः प्रथमजः शरीरी ; यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः, स प्रजापतिरेष एव । येऽपि एते अग्न्यादयः सर्वे देवा एष एव । इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतानि अन्नान्नादत्वलक्षणानि एतानि । किञ्च, इमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि, इवशब्दः अनर्थकः, सर्पादीनि । बीजानि कारणानि इतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि । कानि तानि ?
उच्यन्ते — अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि यूकादीनि, उद्भिज्जानि च वृक्षादीनि । अश्वाः गावः पुरुषाः हस्तिनः अन्यच्च यत्किञ्चेदं प्राणि । किं तत् ? जङ्गमं यच्चलति पद्भ्यां गच्छति ; यच्च पतत्रि आकाशेन पतनशीलम् ; यच्च स्थावरम् अचलम् ; सर्वं तत् अशेषतः प्रज्ञानेत्रम् , प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयतेऽनेनेति नेत्रम् , प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ; प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितम् , प्रज्ञाश्रयमित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् ; प्रज्ञाचक्षुर्वा सर्व एव लोकः । प्रज्ञा प्रतिष्ठा सर्वस्य जगतः । तस्मात् प्रज्ञानं ब्रह्म । तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सत् निरञ्जनं निर्मलं निष्क्रियं शान्तम् एकम् अद्वयं ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) <https://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V26&hl=%E0%A4%A8%E0%A5%87%E0%A4%A4%E0%A4%BF%20%E0%A4%A8%E0%A5%87%E0%A4%A4%E0%A4%BF>
इति
सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरं तदत्यन्तविशुद्धप्रज्ञोपाधिसम्बन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति । तदेव व्याकृतजगद्बीजभूतबुद्ध्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति । तदेव अन्तरण्डोद्भूतप्रथमशरीरोपाधिमत् विराट्प्रजापतिसंज्ञं भवति । तदुद्भूताग्न्याद्युपाधिमत् देवतासंज्ञं भवति । तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः । तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते च अनेकधा । ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्’ (मनु. १२ । १२३) इत्याद्या स्मृतिः ॥

Translation of Swami Gambhirananda:

https://groups.google.com/g/advaitin/c/T9n8kW8LBE4


With this realization one becomes liberated.

regards
subbu
_______________________________________________
Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
http://blog.gmane.org/gmane.culture.religion.advaita

To unsubscribe or change your options:
https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l

For assistance, contact:
listmaster at advaita-vedanta.org
  
_______________________________________________
Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
http://blog.gmane.org/gmane.culture.religion.advaita

To unsubscribe or change your options:
https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l

For assistance, contact:
listmaster at advaita-vedanta.org


More information about the Advaita-l mailing list