[Advaita-l] Garuda Puranam - Brahmatmaikyam as mukti and many other Advaitic tenets

V Subrahmanian v.subrahmanian at gmail.com
Sat Dec 5 07:18:19 EST 2020


Here the chapters talk of 'Vedanta sankhya siddhanta Brahma jnanam'

One can read the English translation of all the chapters shown here at this
site by suitably navigating:
https://archive.org/details/GarudaPuranaEnglishMotilal3VolumesIn1/page/n15/mode/2up

The chapters are 235, 236, 237, 238 and 239 of the 'Aachaara KaanDa'.

https://sa.wikisource.org/s/8cz

पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ।
मनः सङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेत् ॥ १,२३५.३३ ॥

When duality is not perceived, that is samadhi.

न विना परमात्मानं किञ्चिज्जगति विद्यते ॥ १,२३५.३७ ॥
विश्वरूपं तमेवैकमिति ज्ञात्वा विमुञ्चति ।

Apart from the Paramatman there is naught that exists. Knowing that That is
what is all, one is liberated.

ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः ।
बाह्यरूपैर्न मुक्तिस्तु चान्तस्थैः स्याद्यमादिभिः ॥ १,२३५.५३ ॥

The non-difference of Brahman and Atman is the greatest yoga.

आत्मानमात्मना केचित्पश्यन्ति ध्यानचक्षुषः ॥ १,२३५.४४ ॥
सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ।
ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदनम् ॥ १,२३५.४५ ॥   The above three lines
remind us of the BG 13th ch. ध्यानेनात्मनि पश्यन्ति....

Next chapter:
https://sa.wikisource.org/s/8cy  More Advaita friendly verses in this
chapter.

श्रीगरुडमहापुराणम् २३६
श्रीभगवानुवाच ।
आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः ।
अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता ॥ १,२३६.१ ॥

Advaita is called Sankhya. Yoga is to be concentrated in that Advaita.
[Sankhya yoga of Bh.Gita]

अद्वैतयोगसम्पन्नास्ते मुच्यन्तेऽतिबन्धनात् ।
अतीतारब्धमागामि कर्म नश्यति बोधतः ॥ १,२३६.२ ॥

Those endowed with Adviata yoga will be redeemed from bondage.

जाग्रत्स्वप्नसुषुप्तं च माया त्रिपुरमुच्यते ।
अत्रैवान्तर्गतं सर्वं शाश्वते नाद्वये पदे ॥ १,२३६.४ ॥

The three states of waking, etc. are called the triad of cities of Maya.
Everything is confined to this (triad); it does not exist in the Supreme
Adviatic state.

वेदाहमेतं पुरुषं चिद्रूपं तमसः परम् ।
सोऽहमस्मीति मोक्षाय नान्यः पन्था विमुक्तये ॥ १,२३६.६ ॥

'I have realized that I am that Supreme Consciousness beyond ignorance.' -
This knowledge is conducive to moksha; there is no other path.

यदा सर्वे विमुच्यन्ते कामा येस्यहृदि स्थिताः ।
तदामृतत्वमाप्नोति जीवन्नेव न संशयः ॥ १,२३६.१२ ॥  Jivanmukti

व्यापकत्वात्कथं याति को याति क्व स याति च ।
अनन्तत्वान्नदेशोऽस्ति अमूर्तित्वाद्गतिः कुतः ॥ १,२३६.१३ ॥
अद्वयत्वान्न कोऽप्यस्ति बोधत्वाज्जडता कुतः ।
एकोद्दिष्टं यदन्यस्य मतिवाग्गतिसंस्थिति (म्) ॥ १,२३६.१४ ॥
कथमाकाशकल्पस्य गतिरागतिसंस्थिति ।
जाग्रत्स्वप्नसुषुप्तं च मायया परिकल्पितम् ॥ १,२३६.१५ ॥  All Adviatic
concepts explicitly stated.

I the next chapter too one can see a lot of Advaita:
https://sa.wikisource.org/s/8cx  This chapter as well,,,has advaitic
concepts    इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
श्रीमद्भगवद्गीतासारनिरूपणं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः

वेदान्तशतरुद्रीयप्रणवादिजप बुधाः ।  https://sa.wikisource.org/s/8cw
 aham brahma asmi
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ १,२३८.१० ॥

स्तुतिस्मरणपूजादिवाङ्मनः कायकर्मभिः ।
अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ।
आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ॥ १,२३८.११ ॥

https://sa.wikisource.org/s/8cv   aham brahma asmi  see the special pdf
made from this chapter with English translation:  'Garuda Purana Vedanta'

https://drive.google.com/file/d/1zePbxX1s9XFoHT69nXEgw3j2j316A9AT/view?usp=sharing


The chapters mentioned at the beginning are the ones prior to the one
covered in the above URL.

regards
subbu


More information about the Advaita-l mailing list