[Advaita-l] Why did Brahman create the world?

Raghav Kumar Dwivedula raghavkumar00 at gmail.com
Sat Feb 1 03:46:14 EST 2020


Thanks for the quotation, Subbu ji.
Om
Raghav

On Sat, 1 Feb, 2020, 12:43 AM V Subrahmanian via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> On Fri, Jan 31, 2020 at 10:53 AM Raghav Kumar Dwivedula via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
> > I was just the thinking it would be helpful to see the sAyaNa bhAShya for
> > that particular Rk mantra को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं
> > विसृष्टिः  and you posted it.
> >
> > Thank you for that Praveen ji.
> >
> > Prima facie, it's an arthavAda for durviGYetvam of jagatkAraNam.
> >
> > But there is also a hetu given  for the invalidity (anupapannatvam) of
> the
> > mind trying to know how creation started viz.,
> > यद्भौतिकं सर्जनं सृष्टिस्तेनार्वागर्वाचीनाः कृताः। भूतसृष्टेः पश्चाज्जाता
> > इत्यर्थः।
> > viz., an entity (possessed of mind etc) which was necessarily created
> later
> > in the sequence of creation, will find it impossible to conceptually
> > visualise how his own creation happened.
> >
> > Then what is the Advaita teaching all about. I understand it to be - "the
> > mind cannot do viShayIkaraNam (objectification or a concrete
> > conceptualization) of jagatkAraNam and how it 'evolved' in the initial
> > stages to "become" jagat. But it's still possible for the shuddha
> > anatahkaraNam, when exposed to the mahAvAkya teaching to resolve in to
> it's
> > source and own up "i am brahman" by way of laxyArtham of that mahAvAkya.
> >
> > The mystery of creation remains but the mind's doubts about AtmA and the
> > sources of sorrow are destroyed thereby.
> >
>
> Raghav ji,
>
> It would be beneficial to recall these words of the Mandukya Karika where
> 'ajaati', no-creation, is the admitted siddhanta of Vedanta:
>
> मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
> उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५ ॥
> ननु यद्युत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयम् , तथापि उत्पत्तेरूर्ध्वं
> जातमिदं सर्वं जीवाश्च भिन्ना इति । मैवम् ,
> *अन्यार्थत्वादुत्पत्तिश्रुतीनाम् ।
> *पूर्वमपि परिहृत एवायं दोषः — स्वप्नवदात्ममायाविसर्जिताः सङ्घाताः,
> घटाकाशोत्पत्तिभेदादिवज्जीवानामुत्पत्तिभेदादिरिति । इत एव
> उत्पत्तिभेदादिश्रुतिभ्य आकृष्य इह
> पुनरुत्पत्तिश्रुतीनामैदम्पर्यप्रतिपिपादयिषयोपन्यासः
> मृल्लोहविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टिः या च उदिता प्रकाशिता
> कल्पिता अन्यथान्यथा च, स सर्वः सृष्टिप्रकारो
> जीवपरमात्मैकत्वबुद्ध्यवतारायोपायोऽस्माकम् , यथा प्राणसंवादे
> वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवैशिष्ट्यबोधावताराय ;
> तदप्यसिद्धमिति चेत् ; न, शाखाभेदेष्वन्यथान्यथा च प्राणादिसंवादश्रवणात् ।
> यदि हि वादः परमार्थ एवाभूत् , एकरूप एव संवादः सर्वशाखास्वश्रोष्यत,
> विरुद्धानेकप्रकारेण नाश्रोष्यत ; श्रूयते तु ; तस्मान्न तादर्थ्यं
> संवादश्रुतीनाम् । तथोत्पत्तिवाक्यानि प्रत्येतव्यानि ।
> कल्पसर्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्वमिति चेत्
> ; न, निष्प्रयोजनत्वाद्यथोक्तबुद्ध्यवतारप्रयोजनव्यतिरेकेण । न
> ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् ।
> तथात्वप्रत्तिपत्तये ध्यानार्थमिति चेत् ; न, कलहोत्पत्तिप्रलयानां
> प्रतिपत्तेरनिष्टत्वात् । तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वबुद्ध्यवतारायैव,
> नान्यार्थाः कल्पयितुं युक्ताः । अतो नास्त्युत्पत्त्यादिकृतो भेदः कथञ्चन ॥
>
> regards
> subbu
>
> >
> >
> > Namaste
> >
> > Raghav
> >
> >
> >
> >
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list