[Advaita-l] Bhasma Tripundra, Urdhvapundra, etc. details: Devi Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Sat Feb 29 21:14:07 EST 2020


Bhasma Tripundra, Urdhvapundra, etc. details: Devi Bhagavatam

Here are links for various chapters of the devi Bhagavatam whee Bhasma
Tripundra dharana is explained in very great detail.  There are details of
the source of bhasma, the various Varnas/Ashramas that have to don the
bhasma, mantras to be chanted, etc. There is also mention of Urdhva Pundra
dharanam, methods, etc. The adhyatmika aspects of pundra dharanam are also
detailed. The tapta mudhra dharana nindaa too is found here. Mention of all
devata-s, their consorts too, donning the Bhasma Tripundra is also stated.
The Vedic base of Bhasma tripundra too is stated. The entire discourse is
by Narayana (to Narada). The shlokas are quite simple and those who need
the translation may look for them on the internet.

https://sa.wikisource.org/s/hsr     taptamudra dharana nindaa


https://sa.wikisource.org/s/hsq   Bhasma snana mahatmyam

https://sa.wikisource.org/s/hsp    Bhasma tripundra mahatmyam

https://sa.wikisource.org/s/hso   Here the foll verse occurs:

धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ १७ ॥
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ।

आदाय भसितं शुद्धमग्निहोत्रसमुद्‍भवम् ॥ ३० ॥
ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् ।
तत आदाय तद्‍भस्म मुखे च पुरुषेण तु ॥ ३१ ॥
अघोराख्येण हृदये गुह्ये वामाह्वयेन च ।
सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत् ॥ ३२ ॥
सर्वाङ्‌गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः ।
एतदाग्नेयकं स्नानमुदितं परमर्षिभिः ॥ ३३ ॥
सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः ।
ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि ॥ ३४ ॥
तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले ।
पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च ॥ ३५ ॥
घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् ।

समाप्नोति परं ब्रह्म यतो नावर्तते पुनः ।
स पङ्‌क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि ॥ ४०

regards
subbu


More information about the Advaita-l mailing list