[Advaita-l] Rudra as Everything in creation - Atharva shira Upanishad paraphrased in Lingapuranam

V Subrahmanian v.subrahmanian at gmail.com
Tue Jan 14 06:40:59 EST 2020


In the Linga Purana is a stuti of Lord Rudra by Deva-s:  The chapter has
the unmistakable stamp of the Atharva Shira Upanishad, being an upabrhmaNa
of the Upanishad:

https://sa.wikisource.org/s/4k3

देवा ऊचुः।।
य एष भगवान् रुद्रो ब्रह्मविष्णुमहेश्वराः।।
स्कंदश्चापि तथा चेन्द्रो भुवनानि चतुर्दश।।
अश्विनौ ग्रहतारास्च नक्षत्राणि च खं दिशः।। १८.१ ।।

Bhagavan Rudra is the triad Brahma, Vishnu and Maheshvara, Skanda,
Indra..etc.

भूतानि च तथा सूर्यः सोमश्चाष्टौ ग्रहास्तथा।।
प्राणः कालो यमो मृत्युरमृतः परमेश्वरः।। १८.२ ।।

भूतं भव्यं भविष्यच्च वर्तमानं महेश्वरः।।
विश्वं कृत्स्नं जगत्सर्वं सत्यं तस्मै नमोनमः।। १८.३ ।।

त्वमादौ च तथा भूतो भूर्भुवः स्वस्तथैव च।।
अंते त्वं विश्वरूपोऽसि शीर्षं तु जगतः संदा।। १८.४ ।।

ब्रह्मैकस्त्वं द्वित्रिधार्थमधश्च त्वं सुरेश्वरः।।
शांतिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम्।। १८.५ ।।

विश्वं चैव तथाविश्वं दत्तं वादत्तमीश्वरम्।।
कृतं चाप्यकृतं देवं परमप्यपरं ध्रुवम्।।
परायणं सतां चैव ह्यसतामपि शंकरम्।। १८.६ ।।

अपामसोमममृता अभूमागन्म ज्योति रविदाम देवान्।।
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्य।। १८.७ ।।

एतज्जगद्धितं दिव्यमक्षरं सूक्ष्ममव्ययम्।। १८.८ ।।

......

तेषां विरुद्धं यत्त्याज्यं स याति नरकार्णवम्।।
गृहस्थो ब्रह्महीनोपि त्रिपुंड्रं यो न कारयेत्।। १८.६१ ।।

पूजा कर्म क्रिया तस्य दानं स्नानं तथैव च।।
निष्फलं जायते सर्वं यथा भस्मनि वै हुतम्।। १८.६२ ।।

तस्माच्च सर्वकार्येषु त्रिपुंड्रं धारयेद्बुधः।।
इत्युक्त्वा भगवान्ब्रह्मा स्तुत्वा देवैः समं प्रभुः।। १८.६३ ।।

By reading this chapter we come to understand that it is a summary of the
Atharva Shira Upanishad and more.  The content of this Upanishad, which has
been commented upon by Sri Narayanashrama, an Advaita Acharya of the 13 the
Century, is found in this chapter 2.18 of the Linga purana. The SarvAtmatva
of Rudra, the Paashupatha Vrata, the Bhasma Tripundra, etc. are detailed
here. The verses in Devanagari and translation in English of this chapter
is available here:

https://www.hinduscriptures.com/wp-content/uploads/2018/01/28F_Chapter_18_1.pdf


and here, as continuation of the above page:
https://www.hinduscriptures.com/wp-content/uploads/2018/01/28F_Chapter_18_2.pdf

The Atharva Shira Upanishad too is presented:
https://sanskritdocuments.org/doc_upanishhat/atharvashira.html?lang=sa

Om Tat Sat


More information about the Advaita-l mailing list