[Advaita-l] Selections from Vayu Purana - Veda Vyasa says He establishes Advaita in Brahmasutras

V Subrahmanian v.subrahmanian at gmail.com
Mon Jul 27 06:06:14 EDT 2020


https://sa.wikisource.org/s/5p5      Part 2 Chapter 42

  One can read the translation of the following verses at this location, by
turning page after page:
https://archive.org/details/VayuPuranaG.V.TagarePart2/page/n449/mode/2up?q=Buddhism


In this chapter there is a vivid description of Advaita as taught by
Shankara:

जीवेश्वरब्रह्मभेदो निरस्तः सूत्रनिर्णये।
निरूपितं परं ब्रह्म श्रुतियुक्तविचारतः ।। ४२.२२ ।।

The distinction across Jiva, Ishwara and Brahman has been dispelled in the
Brahma Sutras. Para Brahman has been established by the means of shruti and
appropriate vichara.

अक्षरं परमं ब्रह्म परमात्मा परं पदम्।
यदर्थं ब्रह्मचर्यादिवानप्रस्थयतिव्रतम् ।। ४२.२३ ।।

तद्ब्रह्म परमं शुद्धमनाद्यन्तमनामयम्।
नित्यं सर्वगतं स्थाणु कूटस्थं कूटविर्जितम् ।। ४२.२८ ।।
सर्वेन्द्रियचराभासं प्राकृतेन्द्रियवर्जितम्।
दिक्कालाद्यनवच्छिन्नं नित्यं चिन्मात्रमव्ययम् ।। ४२.२९ ।।
अध्यस्तं सर्पवद्यत्र विश्वमेतत्प्रकाशते।
विश्वस्मिन्नपि चान्वेति निर्विकारश्च रज्जुवत् ।। ४२.३० ।।
सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्।
तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ।। ४२.३१ ।।
सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः।
यस्माद्भवन्ति ब्रह्माण्ड कोटयो न भवन्ति च ।। ४२.३२ ।।
यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ।
भवेतां या परा शक्तिर्यदाधारतया स्थिता ।। ४२.३३ ।।
यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम्।
यदज्ञानाज्जगद्भाति यस्मिन् ज्ञाते जगन्न हि ।। ४२.३४ ।।
असत्यं यज्जडं दुःखमवस्त्विति निरूपितम्।
विपरीतमतो यद्वै सच्चिदानन्दमूर्त्तिकम् ।। ४२.३५ ।।
जीवे जाग्रति विश्वाख्यं स्वप्ने यत्तैजसं स्मृतम् ।
सुषुप्तौ प्राज्ञसंज्ञं तत्सर्वावस्थासु संस्मृतम् ।। ४२.३६ ।।
यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमस्ति च।
त्वक् त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ।। ४२.३७ ।।
बुद्धिर्ज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम्।
यन्नेशिरि समभ्येतुं ज्ञातुं च परमार्थतः ।। ४२.३८ ।।
रज्जावहिर्मरौ वारि नीलिमा गगने यथा।
असद्विश्वमिदं भाति यस्मिन्नज्ञानकल्पितम् ।। ४२.३९ ।।

घटावच्छिन्न एवायं महाकाशो विभिद्यते।
कार्योपाधिपरिच्छिन्नं तद्वद्यज्जीवसंज्ञिकम् ।। ४२.४० ।।

[Here one may refer to this Shukarahasya Upanishad:   कार्योपाधिरयं जीवः
कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥ ४२ ॥
https://sa.wikisource.org/s/bx3  ]
मायया चित्रकारिण्या विचित्रगुणशीलया ।
ब्रह्माण्डं चित्रमतुलं यस्मिन् भित्ताविवार्पितम् ।। ४२.४१ ।।
धावतोऽन्यानतिक्रान्तं वदतो वागगोचरम् ।
वेदवेदान्तसिद्धान्तैर्विनिर्णीतं तदक्षरम् ।। ४२.४२ ।।
अक्षरान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।
इत्येवं श्रूयते वेदे बहुधापि विचारिते ।। ४२.४३ ।।
अक्षरस्यात्मनश्चापि स्वात्मरूपतया स्थितम्।
परमानन्दसन्दोहरूपमानन्द विग्रहम् ।। ४२.४४ ।।
.....

 वेदा ऊचुः ।।
साधु साधु महाप्राज्ञा विष्णुरात्मा शरीरिणाम्।
अजोऽपि जन्म सम्पद्य लोकानुग्रहमीहसे ।। ४२.१०५ ।।
अन्यथा ते न घटते संसारकर्म्मबन्दनम्।
अस्पृष्टो मायया देव्या कदाचिज्ज्ञानगूहया ।। ४२.१०६ ।।
बिभर्षि स्वेच्छया रूपं स्वेच्छयैव निगूहसे।
अस्मत्सम्मत एवार्थो भवता सम्प्रदर्शितः ।। ४२.१०७ ।।
पुराणेष्वितिहासेषु सूत्रेष्वपि च नैकधा।
अक्षरं ब्रह्म परमं सर्वकारणकारणम् ।। ४२.१०८ ।।

One can read the translation of the above verses at this location, by
turning page after page:
https://archive.org/details/VayuPuranaG.V.TagarePart2/page/n449/mode/2up?q=Buddhism


Om Tat Sat


More information about the Advaita-l mailing list