[Advaita-l] Shankara condenses the ultimate purport of the Karma KaaNDa

V Subrahmanian v.subrahmanian at gmail.com
Sun Jun 21 04:59:15 EDT 2020


In the introduction to the Bh.Gita bhashya, Shankara says:
अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णानाश्रमांश्चोद्दिश्य विहितः, स
देवादिस्थानप्राप्तिहेतुरपि सन् , ईश्वरार्पणबुद्ध्या अनुष्ठीयमानः
सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः । शुद्धसत्त्वस्य च
ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च
निःश्रेयसहेतुत्वमपि प्रतिपद्यते । तथा चेममर्थमभिसन्धाय वक्ष्यति — ‘
ब्रह्मण्याधाय कर्माणि’ (भ. गी. ५ । १०)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=5&id=BG_C05_V10&hl=%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A7%E0%A4%BE%E0%A4%AF%20%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A3%E0%A4%BF>
 ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये’ (भ. गी. ५ । ११)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=5&id=BG_C05_V11&hl=%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BF%E0%A4%A8%E0%A4%83%20%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%AE%20%E0%A4%95%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BF%20%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%82%20%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%AF%E0%A5%87>
 इति ॥

The gist is: The Pravritti dharma, though enjoined with a view to acquire
prosperity by attaining to celestial positions, yet, when performed with
the idea that it is offered to Ishwara, and without the hankering after the
results of that karma, the purification of the manas results.   It can
ultimately result in moksha too through the route of jnananishtha yogyata,
sakshatkara and moksha.

A very fine statement by the Vedanta Acharya that is worth appreciating and
contemplating upon.

Om
subbu


More information about the Advaita-l mailing list