[Advaita-l] 'Bhokta' broken up

V Subrahmanian v.subrahmanian at gmail.com
Fri Mar 13 13:58:21 EDT 2020


In these two mantras/bhashya, we get an insight that is worth
contemplating.  In the first mantra, the word 'Aatmaanam' means the bhokta,
as per the bhashya.  In the next mantra, the bhokta is further fine tuned
to give the meaning: Pure Consciousness + gross body (here the word atma in
the mantra means body as per the bhashya) + sense/motor organs +
antahkaranam (manas).

From this scheme it is very clear that bhokta, samsari, is nothing but the
group of body, organs and manas, all of which are anatma, kshetram, pancha
kosha. To make them sentient, the contribution of Atma, consciousness, is
required, going by the bhashya of the first mantra. Thus, when Atma,
Consciousness, Kshetrajna, is separated from the bhokta, we arrive at the
samsari being anatma, mithya. In advaita, the jiva, jivatvam, is mithya.

Also, the bhashya  for the second mantra here says about the Atma bereft of
bhoktrutva as तथा च श्रुत्यन्तरं केवलस्याभोक्तृत्वमेव दर्शयति — ‘ध्यायतीव
लेलायतीव’ (बृ. उ. ४ । ३ । ७)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5%20%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5>
इत्यादि ।
In Br.Up.4.4.3, Shankara gives the crisp meaning of the 'Pure' Atma:
   ‘ध्यायतीव
लेलायतीव’ (बृ. उ. ४ । ३ । ७)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5%20%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5>
इति
स्वतः अविद्याकर्तृत्वस्य प्रतिषिद्धत्वात् ;  This mantra portion of
Br.up.4.3.7 says that the Upanishad itself is refuting the 'kartrutva' that
expresses itself as 'dhyana' and 'distraction/movement'  as only phases of
the manas and not the Atman.  Thus, the Atman is nirguna vastu that has
neither kartrutva nor bhoktrutva.

Om Tat Sat

आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः
प्रग्रहमेव च ॥ ३ ॥
तत्र यः उपाधिकृतः संसारी विद्याविद्ययोरधिकृतो मोक्षगमनाय संसारगमनाय च, तस्य
तदुभयगमने साधनो रथः कल्प्यते — तत्रात्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं
विद्धि विजानीहि ; शरीरं रथम् एव तु
रथबद्धहयस्थानीयैरिन्द्रियैराकृष्यमाणत्वाच्छरीरस्य । बुद्धिं तु
अध्यवसायलक्षणां सारथिं विद्धि ; बुद्धिनेतृप्रधानत्वाच्छरीरस्य,
सारथिनेतृप्रधान इव रथः । सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण ।
मनः सङ्कल्पविकल्पादिलक्षणं प्रग्रहमेव च रशनामेव विद्धि । मनसा हि
प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं
भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥
इन्द्रियाणि चक्षुरादीनि हयानाहुः रथकल्पनाकुशलाः, शरीररथाकर्षणसामान्यात् ।
तेषु इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन्विषयान्
विद्धि । आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुतमात्मानं
भोक्तेति संसारीति आहुः मनीषिणः विवेकिनः । न हि केवलस्यात्मनो भोक्तृत्वमस्ति
; बुद्ध्याद्युपाधिकृतमेव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं
केवलस्याभोक्तृत्वमेव दर्शयति — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७)
<https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5%20%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5>
इत्यादि ।
एवं च सति वक्ष्यमाणरथकल्पनया *वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते*,
नान्यथा, स्वभावानतिक्रमात् ॥


More information about the Advaita-l mailing list