[Advaita-l] 'Atma Gita' - Source ?

V Subrahmanian v.subrahmanian at gmail.com
Sun Sep 6 00:25:17 EDT 2020


In the 9th Chapter, Dhyana Deepa Prakaranam, of the Panchadashi, Swami
Vidyaranya cites some verses from an 'Atma Gita'.  A search for the verses
commencing from 152 below does not yield any results.  Could anyone locate
the source of the text called Atma Gita?  It is likely that it is part of
Yoga Vasishtha.  In any case, the exact source of the text would give us
more valuable verses for Mumukshu-s.

अर्थोऽयमा*त्मगीतायाम*पि स्पष्टमुदीरितः ।
विचाराक्षम आत्मानमुपासीतेति सन्ततम् ॥ १५१॥


साक्षात्कर्तुमशक्तोऽपि चिन्तयेन्मामशङ्कितः ।
कालेनानुभवारूढो भवेयं फलतो ध्रुवम् ॥ १५२॥

यथागाधनिधेःलब्धौ नोपायः खननं विना ।
मल्लभेऽपि तथा स्वात्मचिन्तां मुक्ता न चापरः ॥ १५३॥

देहोपलमपाकृत्य बुद्धिकुद्दलकात्पुनः ।
खात्वा मनोभुवं भूयो गृह्णीयान्मां निधिं पुमान् ॥ १५४॥

अनुभूतेरभावेऽपि ब्रह्मास्मीत्येव चिन्त्यताम् ।
अप्यसत् प्राप्यते ध्यानान्नित्याप्तं ब्रह्म किं पुनः ॥ १५५॥


Om Tat Sat


More information about the Advaita-l mailing list