[Advaita-l] Gurugita - Harivamsha common verses

V Subrahmanian v.subrahmanian at gmail.com
Thu Aug 19 04:24:25 EDT 2021


In the Harivamsha, it the Mahatmya chapter are found these two verses at
the beginning:

https://sa.wikisource.org/s/1dd2

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। ३ ।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत् पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।। ४ ।।

The popular verse 'गुरुर्ब्रह्मा, गुरुर्विष्णु गुरुर्देवो महेश्वर:।
गुरुर्साक्षात् परब्रह्म तस्मै श्री गुरुवे नम:।।'

यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ॥
These verses are very popular in Advaita sampradaya.  It is only here that
the Guru is looked upon as verily Para Brahman. These verses are in the
Gurugita believed to be a part of Skanda Purana but not found in the
present editions.
http://literature.awgp.org/book/gurugeeta_path_vidhi/v1.8

Om Tat Sat
subbu


More information about the Advaita-l mailing list