[Advaita-l] (no subject)

H S Chandramouli hschandramouli at gmail.com
Mon Jan 4 10:28:29 EST 2021


Namaste Praveen Ji,

Quite so. But you will notice that  terms like << *अविद्याकामकर्मणां* >>
and <<  *cycle of *avidya*, *kama*, and karma* >> which are repeated
together as a combination any number of times in the Bhashya and
commentaries are not intended to convey the general meaning of the
individual terms as used in a linear relationship between them, but have
specific connotations as brought out by Swami Sureshvaracharya in the
following verse from BUBV

<< अविद्याकर्मसंस्कारास्तेजोप्क्ष्मासूत्रसंश्रयाः ।
खे लीलास्त्वतितामात्रा अव्यक्ताख्याः सहाऽऽत्मना ॥ >>  BUBV 1-4-205

<<  avidyAkarmasaMskArAstejopkShmAsUtrasaMshrayAH |
khe lIlAstvatitAmAtrA avyaktAkhyAH sahA.a.atmanA ||  >>.

The combined use of the terms really form a part of the cycle of
birth-life-death followed by birth again. And with the meaning as in the
above verse they form the kAraNa sharIra of jIva.

With this, I rest.

Regards





<https://www.avast.com/sig-email?utm_medium=email&utm_source=link&utm_campaign=sig-email&utm_content=webmail>
Virus-free.
www.avast.com
<https://www.avast.com/sig-email?utm_medium=email&utm_source=link&utm_campaign=sig-email&utm_content=webmail>
<#DAB4FAD8-2DD7-40BB-A1B8-4E2AA1F9FDF2>

On Mon, Jan 4, 2021 at 7:25 PM Praveen R. Bhat <bhatpraveen at gmail.com>
wrote:

> On Mon, Jan 4, 2021 at 6:15 PM H S Chandramouli <hschandramouli at gmail.com>
> wrote:
>
>>
>>
>> On Mon, Jan 4, 2021 at 5:39 PM Praveen R. Bhat <bhatpraveen at gmail.com>
>> wrote:
>>
>>> .
>>>>
>>>>> << Well, whatever helps you. I like to see the triad mentioned as
>>> cyclical, due to the above reasoning. The discussion on this aspect is
>>> meaningless as I can raise a object on its linear nature by asking why
>>> kAma and karma recur! >>,
>>>
>>
>>
>>> Great. The meaningless discussion has led to a very meaningful
>>> question. The answer to that leads to completion of the cycle. I will leave
>>> it as a question since the nature of discussion does not appear to be
>>> enjoyable. Regret if I have hurt your feelings. Not intended.
>>>
>> Not at all, Sir. All I said is that the discussion on the (particular)
> aspect of the linear or cyclical nature of AKK is meaningless. Why would my
> feelings be hurt! My apologies if I sounded so.
>
> I'm sure you've seen many of these bhAShya and TIkA occurrences, but I am
> quoting some nonetheless in case it is useful for others to see and
> conclude for themselves either way:
>
> कठोपनिषद्भाष्यम्द्वितीयोऽध्यायःषष्ठी वल्लीमन्त्र १ - भाष्यम्
> अविच्छिन्नजन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणमन्यथास्वभावः ...
> *अविद्याकामकर्माव्यक्तबीजप्रभवः*
>
> ऐतरेयोपनिषद्भाष्यम्द्वितीयः अध्यायःचतुर्थः खण्डः
> अविद्यया उपाधिधर्मानात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु स्थानेषु
> पुनः पुनरावर्तमानः *अविद्याकामकर्मवशात्संसरति* ।
>
> छान्दोग्योपनिषद्भाष्यम्षष्ठोऽध्यायःअष्टमः खण्डःमन्त्र २ - भाष्यम्
> स मनआख्योपाधिः जीवः *अविद्याकामकर्मोपदिष्टां* दिशं दिशं सुखदुःखादिलक्षणां
> जाग्रत्स्वप्नयोः पतित्वा गत्वा अनुभूयेत्यर्थः
>
> छान्दोग्योपनिषद्भाष्यम्षष्ठोऽध्यायःपञ्चदशः खण्डःमन्त्र २ - भाष्यम्
> *अविद्याकामकर्मणां* च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वात्
> गमनानुपपत्तिरेव ; ‘पर्योप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति
>
> छान्दोग्योपनिषद्भाष्यम्अष्टमोऽध्यायःषष्ठः खण्डःमन्त्र ३ - भाष्यम्
> स्वरूपप्रच्यवनं तु आत्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं
> बाह्यविषयप्रतिबोधः *अविद्याकामकर्मबीजस्य*
>
> कठोपनिषद्भाष्यम्द्वितीयोऽध्यायःचतुर्थी वल्लीमन्त्र २ - भाष्यम्
> कामान् काम्यान्विषयान् अनुयन्ति अनुगच्छन्ति बालाः अल्पप्रज्ञाः ते तेन
> कारणेन मृत्योः *अविद्याकामकर्मसमुदायस्य* यन्ति गच्छन्ति विततस्य
> विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते
>
> केनोपनिषत्पदभाष्यम्चतुर्थः खण्डःमन्त्र ९ - भाष्यम्
> अपहत्य पाप्मानम् *अविद्याकामकर्मलक्षणं* संसारबीजं विधूय अनन्ते अपर्यन्ते
> स्वर्गे लोके सुखात्मके ब्रह्मणीत्येतत् ।………
>
> प्रश्नोपनिषद्भाष्यम्चतुर्थः प्रश्नःमन्त्र ७ - भाष्यम्
> एतस्मिन्काले *अविद्याकामकर्मनिबन्धनानि* कार्यकरणानि शान्तानि भवन्ति
>
> आनन्दगिरिटीका (छान्दोग्य)
> *अविद्याकामकर्मणां* बीजमनाद्यज्ञानं तस्य ब्रह्मविद्याख्येनाग्नीना न स्वापे
> दाहस्तन्निमित्तं सुषुप्तस्य पुनः स्वरूपप्रच्यवनमिति
> (likely, someone will raise a question w.r.t. seeming contradiction above.
> It can also be an answer to the earlier doubts, if resolved).
>
> आनन्दगिरिटीका (प्रश्न)
> *अविद्याकामकर्मादिदोषरूपं* यद्बीजं तदपेक्षया तत्साधनीकृत्येत्यर्थः ।
>
> To me, all of the above seem to indicate the cyclical nature of AKK as
> they seem to be in sAmAnAdhikaraNya with well-known cyclical words.
>
> gurupAdukAbhyAm,
> --Praveen R. Bhat
> /* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
> That owing to which all this is known! [Br.Up. 4.5.15] */
>

<https://www.avast.com/sig-email?utm_medium=email&utm_source=link&utm_campaign=sig-email&utm_content=webmail>
Virus-free.
www.avast.com
<https://www.avast.com/sig-email?utm_medium=email&utm_source=link&utm_campaign=sig-email&utm_content=webmail>
<#DAB4FAD8-2DD7-40BB-A1B8-4E2AA1F9FDF2>


More information about the Advaita-l mailing list