[Advaita-l] 'drishti srishti' - Kaushitaki Upanishad - Brahmasutra bhashya

V Subrahmanian v.subrahmanian at gmail.com
Thu Oct 7 12:32:54 EDT 2021


In this recording of Sri Mani Dravid Sastrigal's class on Brahmasutra
Bhashya 1.3.30 -

स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेते — ‘यदा सुप्तः स्वप्नं न कञ्चन
पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्यसर्वैर्नामभिः सहाप्येति चक्षुः
सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः
सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा
विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते
प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इति ।

while giving the meaning of the above Kaushitaki Upanishad passage,
Sastrigal says that this is 'drishti srishti': first the indriya-s are
created/manifested and then the objects.

One can hear from about 12 minutes in the audio:

https://www.centreforbrahmavidya.org/acharyas/dr-mani-dravid-sastri/brahma-sutra-bhashya-0209-sutra-01-03-30.html?filter=dr-mani-dravid-sastri%27s-brahma-sutra--bhashya-classes--adhyaya-1-pada--3&back=/acharyas/sri-shankara-bhagavatpada.html



regards
subbu


More information about the Advaita-l mailing list