[Advaita-l] 'The world is mithya' - Skanda purana

V Subrahmanian v.subrahmanian at gmail.com
Thu Apr 7 02:38:37 EDT 2022


In this chapter of the Skanda Purana we get to see several Advaitic ideas
explicitly stated:

स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३१

https://sa.wikisource.org/s/gz2

निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकारं निरीहम्॥
सत्तामात्रं ज्ञानगम्यं स्वसिद्धं स्वयंप्रभं सुप्रभं बोधगम्यम्॥ ३१.५३ ॥

These terms like 'nirantaram, nirgunam, japtimaatram...etc. that mean
'impartite, attributeless, pure consciousness..etc. are those used in
Advaita to denote Brahman.

एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति॥
सर्वातीतं ज्ञानगम्यं विदित्वा येन स्वस्थाः समबुद्ध्या चरंति॥ ३१.५४ ॥

अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम्॥
मायां त्यक्त्वा निर्ममा वीतरागा गच्छंति ते प्रेतराणिनर्विकल्पम्॥ ३१.५५ ॥

Bondage is maya, unreal.

संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा॥
यैः कल्पना परित्यक्ता ते यांति परमां गतिम्॥ ३१.५६ ॥

Bondage is born of imagination. Those who give up this imagination attain
the Supreme.

शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यथोरगे॥
मरीचौ जलबुद्धिश्च मिथ्या मिथ्यैव नान्यथा॥ ३१.५७ ॥

Like the shell-silver, rope-snake, mirage-water, bondage is unreal.


सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा॥
बद्धो हि परतंत्राख्यो मुक्तः स्वातंत्र्यभावनः॥ ३१.५८ ॥

He who thinks he is dependent is bound. One who realizes he is independent,
gets released.


एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः॥
कुतस्तेषां बंधनं च यथाखे पुष्पमेव च॥ ३१.५९ ॥

Bondage is akin to sky-flower.

शशविषाणमेवैतज्ज्ञानं संसार एव च॥
किं कार्यं बहुनोक्तेन वचसा निष्फलेन हि॥ ३१.६० ॥

The idea that bondage is  real is like a hare's horn.
.
एतत्सर्वं समासेन कथयामि निबोध मे॥
एको ह्यनेकधा चैव दृश्यते भेदभावनः॥ ३१.७० ॥

One Truth alone appears as many.

यथा भ्रमरिकादृष्टा भ्रम्यते च मही यम॥
तथात्मा भेदबुद्ध्या च प्रतिभाति ह्यनेकधा॥ ३१.७१ ॥

Just a person in a merry-go-round experiences the illusion of all things
around him revolving, so too one endowed with the vision of difference,
bheda, perceives it (difference) in the society.

तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च॥
मंतव्यः सुप्रयोगेण मननेन विशेषतः॥ ३१.७२ ॥

Hence one has to realize the Truth through shravana, etc. of the
Upanishads.

निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते॥
मायाजालमिदं सर्वं जगदेतच्चाराचरम्॥ ३१.७३ ॥

This world of the moving and the static is maya alone.

मायामयोऽयं संसारो ममतालक्षणो महान्॥
ममतां च बहिः कृत्वा सुखं बंधात्प्रमुच्यते॥ ३१.७४ ॥

Bondage is maya.

Om Tat Sat


More information about the Advaita-l mailing list