[Advaita-l] [advaitin] Avidya and Maya are synonymous for Shankara

Jaishankar Narayanan jai1971 at gmail.com
Thu Dec 1 23:12:08 EST 2022


Namaste,

I want to give some more references where Maya, Prakriti is referred as
avidyAlakshanA in BG Bhashya

In BG Bh 5.14  स्वभावस्तु स्वो भावः स्वभावः अविद्यालक्षणा प्रकृतिः माया
प्रवर्तते ‘दैवी हि’ (भ. गी. ७ । १४) इत्यादिना वक्ष्यमाणा
In BG bh 8.20 पूर्वोक्तात् भूतग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात् ।
In BG bh 9.8 referring to prakrti एवम् अविद्यालक्षणाम्
In BG bh 9.10 मम माया त्रिगुणात्मिका अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति
सचराचरं जगत् ।
In BG bh 13.21 पुरुषः भोक्ता प्रकृतिस्थः प्रकृतौ अविद्यालक्षणायां
कार्यकरणरूपेण परिणतायां स्थितः प्रकृतिस्थः ...... एतत् उक्तं भवति —
प्रकृतिस्थत्वाख्या अविद्या, गुणेषु च सङ्गः कामः, संसारस्य कारणमिति ।
In BG bh 13.34 भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या

with love and prayers,
Jaishankar

>
>


More information about the Advaita-l mailing list