[Advaita-l] [advaitin] Maya is NOT Avidya in Advaita Vedanta

V Subrahmanian v.subrahmanian at gmail.com
Fri Dec 2 04:44:06 EST 2022


This one, // daivee hyeshaa guNamayee mama mAyA duratyayA says Lord in
geeta, addresses this divine guNamayee mAyA as mine.//

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥ BG 7.14


In the Bhashya  about the  words of the lord Shankaracharya has commented:

ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथोक्ता गुणमयी मम माया
दुरत्यया दुःखेन
अत्ययः अतिक्रमणं यस्याः सा दुरत्यया ।

In BGB 12.3 Shankara cites that again:

*तथा च अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया* ‘मायां
तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०)
<https://advaitasharada.sringeri.net/display/bhashya/svt?page=4&id=SV_C04_V10&hl=%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%82%20%E0%A4%A4%E0%A5%81%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%82%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%A8%E0%A4%82%20%E0%A4%A4%E0%A5%81%20%E0%A4%AE%E0%A4%B9%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%AE%E0%A5%8D>
 ‘मम माया दुरत्यया’ (भ. गी. ७ । १४)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=7&id=BG_C07_V14&hl=%E0%A4%AE%E0%A4%AE%20%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE%20%E0%A4%A6%E0%A5%81%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE>
इत्यादौ
प्रसिद्धं यत् तत् कूटम् , तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतया ।

Shankara equates the Shvetavatara passage along with this Gita passage and
says that this Maya is the word that indicates Avidya etc.

But in the Mandukya karika bhashya Shankaracharya cites the very same Geeta
passage:

प्राणादिभिरनन्तैस्तु भावैरेतैर्विकल्पितः ।
मायैषा तस्य देवस्य ययायं मोहितः स्वयम् ॥ १९ ॥ 2.19

यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सपलाशैस्तरुभिराकीर्णमिव
करोति, तथा इयमपि देवस्य माया, यया *अयं स्वयमपि मोहित इव मोहितो भवति* । *‘मम
माया दुरत्यया’ (भ. गी. ७ । १४)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=7&id=BG_C07_V14&hl=%E0%A4%AE%E0%A4%AE%20%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE%20%E0%A4%A6%E0%A5%81%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE>
इत्युक्तम्
॥ *
to say that this is the deluding power.

*भगवतः मायाशक्ति**ः*, क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम्   Ch.15 end

What Shankara a*ccepts as a Shakti of Bhagavan, he also accepts that very
same Shakti as the deluding Avidya.*

regards
*subbu*









>>


More information about the Advaita-l mailing list