[Advaita-l] Fwd: Atman, Ever the Present

V Subrahmanian v.subrahmanian at gmail.com
Mon Dec 5 07:43:12 EST 2022


---------- Forwarded message ---------
From: V Subrahmanian <v.subrahmanian at gmail.com>
Date: Mon, Dec 5, 2022 at 6:11 PM
Subject: Atman, Ever the Present
To: Advaitin <advaitin at googlegroups.com>


See an image here: https://groups.google.com/g/advaitin/c/-UVUi1vjoeA
and read the message.

Brahma Sutra Bhashya 2.3.7 यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥

तथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासिषम् ,
अहमेवानागतमनागततरं च ज्ञास्यामि, इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि
ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति, *सर्वदा वर्तमानस्वभावत्वात्* ; तथा
भस्मीभवत्यपि देहे नात्मन उच्छेदः ; वर्तमानस्वभावादन्यथास्वभावत्वं वा न
सम्भावयितुं शक्यम् ; एवमप्रत्याख्येयस्वभावत्वादकार्यत्वमात्मानः, कार्यत्वं
च आकाशस्य ॥

Whatever else may change, the Atman remains ever unchanging in all periods.
 'sarvadaa vartamaana svarbhaavatvaat' - Atman is of the nature of Ever
Present - says Bhagavatpada Shankaracharya.


More information about the Advaita-l mailing list